SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ गा. ४७ श्रीमलय-6 गुणसमिद्धा ॥१॥" इह 'मिगसावगसीहकुक्कुडगभूयत्ति सावगशब्दोऽये सम्बध्यते, ततो मृगसिंहकुर्कुटशावभूता दुर्विदग्धगिरीया | इत्यर्थः 'असंठविय'त्ति असंस्थापिता, असंस्कृता इत्यर्थः, 'सुखसंज्ञाप्या'सुखेन प्रज्ञापनीया । तथा पषेत् नन्दीवृत्तिः दुञ्चिअड्डा जहा-न य कत्थइ निम्माओ न य पुच्छइ परिभवस्स दोसेणं । वत्थिव्व वायपुण्णो फुटइ ॥६४॥ गामिल्लयविअड्डो' ॥४७॥ | 'दुर्विदग्धा' मिथ्याऽहङ्कारविडम्बिता, किमुक्तं भवति?-या तत्तद्गुणज्ञपार्थोपगमनेन कतिपयपदान्युपजीव्य पाण्डित्याभिमानिनी किञ्चिन्मात्रमर्थपदं सारं पल्लवमात्रं वा श्रुत्वा तत ऊर्ध्वं निजपाण्डित्यख्यापनायामभिमानतोऽवज्ञया पश्यति अर्द्धकथ्यमानं चात्मनो बहुज्ञतासूचनाय या त्वरितं पठति सा पर्षत् दुर्विदग्धेत्युच्यते, उक्तं च"किश्चिम्मत्तग्गाही पल्लवगाहीय तुरियगाही य।दुवियड्डिया उ एसा भणिया तिविहा भवे परिसा ॥१॥" अमूषां च | तिसृणांपर्षदां मध्ये आये द्वे पर्षदावनुयोगयोग्ये, तृतीया त्वयोग्या, यदाह चूर्णिणकृत्-एत्थे जाणिया अजाणिया |य अरिहा, दुविअट्टा अणरिहा" इति, तत आये एव द्वे अधिकृत्यानुयोगःप्रारम्भणीयो,न तु दुर्विदग्धां,मा भूदाचायेस्स निष्फलः परिश्रमः, तस्याश्च दुरन्तसंसारोपनिपातः, सा हि तथाखाभाब्यात् यत्किमप्यर्थपदं शृणोति ॥६४॥ १ पर्षत्रयनिरूपणगाथा न व्याख्याताः। २ किश्चिन्मात्रग्राहिणी पल्लवमात्रप्राहिणी च वरितग्राहिणी च । दुर्विदग्धिका एषैव भणिता त्रिविधा भवेत्पर्षद ॥१॥ ३ अत्र शिका अज्ञिका च अर्हा, दुर्विदग्धा अनीं । Jain Education M o ral For Personal & Private Use Only Wanelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy