SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ PL 'सा' पर्षत् 'समासतः' संक्षेपेण 'त्रिविधा' त्रिप्रकारा प्रज्ञप्ता, तीर्थकरगणधरैरिति गम्यते, पर्षदिति कथं लभ्यते 18 इति चेत् ?, उच्यते, इह प्रागुक्तं-प्रारम्भणीयः प्रवचनानुयोग इति, अनुयोगश्च शिष्यमधिकृत्य प्रवर्तते, निरालम्ब-13 नस्य तस्याभावात. ततः सामात् सेत्युक्ते पर्षदिति लभ्यते, 'तद्यथे'त्युदाहरणोपदर्शनार्थ, 'जाणिय'त्ति 'ज्ञा अवबोधने' जानातीति ज्ञा, 'इगुपान्त्यप्रीकृगृजः' इति कप्रत्ययः, 'इति धातो लोप' इत्याकारलोपः, ततो 'अजाद्यत' | इति स्त्रियामाप् , जैव ज्ञिका, खार्थिकः कः प्रत्ययः, 'खज्ञाजभस्त्राधातुत्ययकादि'त्यापः स्थाने इकारादेशः, कप्रत्य-3 याच परतः स्त्रियामाप , तत्सिद्धं ज्ञिकेति, ज्ञिका नाम परिज्ञानवती, किमुक्तं भवति?-कुपथप्रवृत्तपाषण्डमतेनादिग्धान्तःकरणा गुणदोषविशेषपरिज्ञानकुशला सतामपि दोषाणामपरिग्राहिका केवलगुणग्रहणयत्नवतीति, उक्तं च"गुणदोसविसेसण्णू अणभिग्गहिया य कुस्सुइमएसुं। एसा जाणगपरिसा गुणतत्तिल्ला अगुणवजा ॥१॥” तत्र 'गुणतत्तिल्ले ति गुणेषु यत्नवती गुणग्रहणपरायणा इत्यर्थः, 'अगुणवजित्ति अगुणान्-दोषान् वर्जयति, सतोऽपि न गृह्णातीत्यगुणवर्जा । तथा 'अज्ञिका' अज्ञिका ज्ञिकाविलक्षणा, सम्यक्परिज्ञानरहिता, किमुक्तं भवति ?-या | ताम्रचूडकण्ठीरवकुरङ्गपोतवत्प्रकृत्या मुग्धखभावा असंस्थापितजात्यरत्नमिवान्तर्विशिष्टगुणसमृद्धा सुखप्रज्ञापनीया पर्षत् सा अज्ञिका, उक्तं च-"पगईमुद्ध अयाणिय मिगच्छावगसीहकुक्कुडगभूया। रयणमिव असंठविया सुहसंणप्पा १ गुणदोषविशेषज्ञा अनभिगृहीता च कुश्रुतिमतैः। एषा शिकापर्षद् गुणतत्परा अगुगवर्जा ॥१॥२ प्रकृतिमुग्धा अज्ञिका मृगसिंहकुर्कुटशावकभूता । रत्नमिवासं. लास्थिता सुखसंज्ञप्या गुणसमृद्धा ॥१॥ HOROSCSMSSEMADRAS Jain Educa For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy