________________
१५
श्रीमलय- निन्दति चात्मानमाभीरो यथा-ही न मया घृतघटस्ते सम्यक् समर्पितः, आभीर्यपि वदति-समर्पितस्त्वया सम्यक्,
प्रतिपक्षगिरीया
आमीरीनन्दीवृत्तिः परं न स मया सम्यक् गृहीतः,ततः एवं तयोर्न कोपावेशदुःखं नापि घृतहानिर्नापि सकाल एवान्यसार्थिकैः सह खग्रा
दृष्टान्तममभिसमर्पतामपान्तराले तस्करावस्कन्दः, ततस्तौ सुखभाजनं जातो, एवमिहापि कथञ्चिदनुपयोगादिनाऽन्यथा॥६३॥ रूपव्याख्याने कृते सति पश्चादनुस्मृतयथावस्थितव्याख्यानेन सूरिणा शिष्यं पूर्वमुक्तं व्याख्यानं चिन्तयन्तं प्रत्येवं वक्त- ज्ञिकाशि
व्यम्-वत्स! मैवं व्याख्यः, मया तदानीमनुपयुक्तेन व्याख्यातं, तत एवं व्याख्याहि, तत एवमुक्ते सति यो विनेयः के पर्षदो कलीनो विनीतात्मा स एवं प्रतिवदति-यथा भगवन्तः! किमन्यथा परूपयन्ति ?, केवलमहं मतिदौर्बल्यादन्यथाऽव
गा.४५-६ गतवानिति, स चैकान्तेन योग्यः १६ । एवंविधाश्च विनेयाः प्रहादितगुरुमनसः श्रुताण्णवपारगामिनो जायन्ते, चारित्रसम्पदश्च भागिनः, तदेवमेकैकं शिष्यमधिकृत्य योग्यायोग्यत्वविभागोपदर्शनं कृतम् , सम्प्रति सामान्यतः पर्षदो योग्यायोग्यरूपतया निरूपयतिॐ सा समासओ तिविहा पन्नत्ता, तंजहा-जाणिआ अजाणिआ दुविअड्डा, जाणिआ जहा-खीरमिव
जहा हंसा जे घुटंति इह गुरुगुणसमिद्धा । दोसे अ विवजंति तं जाणसु जाणि परिसं ॥४५॥ | हूँ अजाणिआ जहा-जा होइ पगइमहुरा मियछावयसीहकुक्कुडयभूआ । रयणमिव असंठविआ | ॥६३॥
अजाणिआ सा भवे परिसा ॥ ४६॥
M
Jain Educati
ainelibrary.org
For Personal & Private Use Only
o
nal