________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥ ५२ ॥
प्राप्तान्, इदं च विशेषणमैदंयुगीन सूरीणां सामाचारीप्रदर्शन परमवसेयम्, तथाहि —- अपवादपदमपुष्टमवलम्ब्य नैवेदंयुगीनसाधूनामपि युज्यते कालोचितानुपूर्वीमपहाय गणधरपदाध्यारोपणम्, मा प्रापत् महापुरुषगौतमादीनामाशातनाप्रसङ्गः तेषां चाशातना खल्पीयस्यपि प्रकृष्टदुस्तर संसारोपनिपातकारणम्, यदुक्तम् - "बूढो गणहरसहो गोयममाईहिं धीरपुरिसेहिं । जो तं ठवइ अपत्ते जाणतो सो महापावो ॥ १ ॥” तत एतत् परिभाव्य संसारभीरुणा कथञ्चिद् विनयादिना समवर्जितेनापि खशिष्ये गुणवति कालोचितवयः पर्यायानुपूर्वी सम्पन्ने गणधरपदाध्यारोपः कर्त्तव्यो न यत्र कुत्रचिदिति स्थितम्, तथा 'ओघ श्रुतसमाचारकान् ' ओघश्रुतमुत्सर्गश्रुतमुच्यते तत्समाचरन्ति ये ते ओघश्रुतसमाचारकाः तान् नागार्जुनवाचकान् वन्दे ॥ ३६ ॥
वरकणगतवियचंपग विमउलवर कमलगब्भसरिवन्ने । भविअजणहिययदइए दयागुणविसारए धीरे ॥३७ | अड्ढभरहप्पहाणे बहुविहसज्झायसुमुणियपहाणे । अणुओगियवरवसभे नाइलकुलवंसनंदिकरे ॥३८॥ जगभूयहिअपगव्भे वंदेऽहं भूयदिन्नमायरिए । भवभयवुच्छेयकरे सीसे नागज्जुणरिसीणं ॥ ३९ ॥ वरं प्रधानं सार्द्धषोडशवर्षणकारूपं तापितं यत्कनकं यत्स्वर्ण यच वरचम्पकं - सुवर्णचम्पकपुष्पं तथा यच्च वि१ व्यूढो गणधरशब्दो गौतमादिभिधरपुरुषैः । यस्तं स्थापयत्यपात्रे जानानः स महापापः ॥ १ ॥ २ अपात्रे विनीतेन अनुकूलितेन .
Jain Education International
For Personal & Private Use Only
स्थविरावलिका. गा.
३५-३९
१५
२०
॥ ५२ ॥
२५
ainelibrary.org