SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ जच्चंजणधाउसमप्पहाण मुद्दियकुवलयनिहाणं । वड्डउ वायगवंसो रेवइनक्खत्तनामाणं ॥ ३१॥ आर्यनागहस्तिनामपि शिष्याणां रेवतीनक्षत्रनाम्नां वाचकानां वाचकवंशो वर्द्धता, कथम्भूतानामित्याह-'जात्याअनधातुसमप्रमाणां' जात्यश्वासावअनधातुश्च तेन समा-सदृशा प्रभा-देहकान्तियेषां ते तथा तेषां, माभूदत्यन्तकालिम्नि सम्प्रत्यय इति विशेषणान्तरमाह-'मुद्रिकाकुवलयनिभानां' परिपाकागतरसद्राक्षया नीलोत्पलेन च समप्रमाणां, अपरे पुनराहु:-कुवलयमिति मणिविशेषः तत्राप्यविरोधः॥ अयलपुरा णिक्खंते कालियसुयआणुओगिए धीरे । बंभद्दीवगसीहे वायगपयमुत्तमं पत्ते ॥ ३२॥ रेवतीनक्षत्रनामकवाचकानां शिष्यान् 'ब्रह्मद्वीपिकसिंहान्' ब्रह्मद्वीपिकशाखोपलक्षितान् सिंहनामकानाचार्यान् 'अचलपुरात् निष्क्रान्तान्' अचलपुरे गृहीतदीक्षान् 'कालिकश्रुतानुयोगिकान्' कालिकश्रुतानुयोगे-व्याख्याने नियुक्ताः कालिकश्रुतानुयोगिकास्तान् अथवा कालिकश्रुतानुयोग एषां विद्यते इति कालिकश्रुतानुयोगिनः ततः खार्थिक-2 कप्रत्ययविधानात् कालिकश्रुतानुयोगिकाः तान् , धिया राजन्ते इति धीराः तान् , तथा तत्कालापेक्षया उत्तमप्रधानं वाचकपदं प्राप्तान् ॥जेसि इमो अणुओगो पयरइ अन्जावि अड्डभरहम्मि । बहुनयरनिग्गयजसे ते वंदे खंदिलायरिए ॥३३॥ येषामयं-श्रवणप्रत्यक्षत उपलभ्यमानोऽनुयोगोऽद्यापि अर्द्धभरतवैताढ्यादाक् 'प्रचरति' व्याप्रियते तान् स्कन्दि For Personal & Private Use Only Jain Education International Diwww.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy