________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥ ५० ॥
श्रुतज्ञाने 'दर्शने' सम्यक्त्वे, चशब्दाच्चारित्रे च, तथा तपसि — यथायोगमनशनादिरूपे विनये - ज्ञानविनयादिरूपे 'नित्यकालं' सर्वकालम् 'उद्युक्तम्' अप्रमादिनं ॥ —
as वायगवंसो जसवंसो अज्जनागहत्थीणं । वागरणकरणभंगिय कम्मपयडीपहाणाणं ॥ ३० ॥ पूर्वगतं सूत्रमन्यच्च विनेयान् वाचयन्तीति वाचकाः तेषां वंशः - क्रमभाविपुरुषपर्वप्रवाहः स 'वर्द्धता' वृद्धिमुपयातु, मा कदाचिदपि तस्य वृद्धिमुपगच्छतो विच्छेदो भूयादितियावत्, वर्द्धतामित्यत्राशंसायां पञ्चमी, कथम्भूतो वाचकवंश इत्याह- 'यशोवंशी' मूर्त्तो यशसो वंश इव पर्वप्रवाह इव यशोवंशः, अनेनापयशःप्रधानपुरुषवंशव्यवच्छेदमाह, तथाहि - अपयशःप्रधानानामपारसंसारसरित्पतिश्रोतः पतितानां परममुनिजनोपधृतलिङ्गविडम्बकानामलं सन्तानपरिवृह्येति, केषां सम्बन्धी वाचकवंशः परिवर्द्धतामित्याह - आर्यनागहस्तिनामार्यनन्दिलक्षपणशिष्याणां कथम्भूतानामि| त्याह- 'व्याकरणकरणभङ्गीकर्म्म प्रकृतिप्रधानानां तत्र व्याकरणं - संस्कृतशब्दव्याकरणं प्राकृतशब्दव्याकरणं च प्रश्न - व्याकरणं वा करणं-पिण्डविशुद्ध्यादि, उक्तं च – “पिंडेविसोही समिई भावण पडिमा य इंदियनिरोहो । पडिले|हण गुत्तीओ अभिग्गहा चैव करणं तु ॥ १ ॥” भङ्गी - भङ्गबहुलं श्रुतं कर्म्मप्रकृतिः - प्रतीता, एतेषु प्ररूपणामधिकृत्य प्रधानानाम् ॥
१ पिण्डविशुद्धिः समितिर्भावना प्रतिमाश्च इन्द्रियनिरोधः । प्रतिलेखना गुप्तयः अभिप्रहाश्चैव करणं तु ॥ १ ॥
Jain Education International
For Personal & Private Use Only
स्थविरावलिका. गा. २८-३०
१७
२२
॥ ५० ॥
२६
www.jainelibrary.org