________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥४७॥
किं पुनः-किमुत यतनाकरणे उद्यताः-उद्युक्तास्तेषां दान्तेन्द्रियाणां गुप्तानां मनोवाकायगुप्तिभिः संविग्नविहारिणः- सर्ववैयावृ| उद्यतविहारिणो मोक्षाभिलाषिण इत्यर्थः, तेषां सर्वप्रयत्नेन कार्यम् ? । किं पुनः कारणमेतावन्ति विशेषणानि क्रियन्ते ?,
त्यकृतिः एकस्यैव युज्यमानत्वात्तत्र, तथाहि-यद्येतावदुच्यते-यतनाकरणोद्यतानामिति, ततः कदाचिन्निह्नवका अपि यतनाकर
भा.४७-४९ णोद्यताः स्युः?, अत आह-दान्तेन्द्रियाणां गुप्तानां चेति, तेऽपि च दान्तेन्द्रिया गुप्ताः कदाचिल्लाभादिनिमित्तं भवेयुरत
भिक्षया
| व्याघात उक्त-संविग्नविहारिणो ये, तेषामवश्यं कर्त्तव्यमिति । उक्तं ग्लानद्वारम् , अथ सज्ञिद्वारं संबन्धयन्नाह
नि.८४-८५ एवं गेलन्नट्ठा वाघाओ अह इयाणि भिक्खट्टा । वइयग्गामे संखडि सन्नी दाणे अभद्दे अ॥८४॥ ___ एवं ग्लानार्थ 'व्याघातो' गमनप्रतिबन्धस्तस्य स्यात् , 'अथे त्यानन्तर्ये, इदानी भिक्षार्थ गमनविघातो न कार्य इत्यध्याहारः, अथवाऽन्यथा-एवं तावद् ग्लानार्थ गमनव्याघात उक्तः, इदानी भिक्षार्थ यथाऽसौ स्यात्तथोपदर्यते-'वइयग्गामे संखडि सन्नी दाणे य भद्देत्ति, ब्रज इति-गोकुलं तस्मिन् भिक्षार्थ प्रविष्टस्य गमनविघातः स्यात् , ग्रामः-प्रसिद्धः संखडी-18 प्रकरणं सज्ञी-श्रावकः 'दाणेत्ति दानश्राद्धकः 'भद्दे ऑत्ति भद्रकः साधूनां, चशब्दान्महानिनादकुलानि । एतेषु प्रतिबध्यमानस्य यथा गमनविघातस्तथाऽऽह
उच्चत्तणमप्पत्तं च पडिच्छे खीरगहण पहगमणे । वोसिरणे छकाया धरणे मरणं दवविरोहो ॥ ८५॥ स हि अनुकूल पन्थानमुत्सृज्य उद्वर्त्तते-यतो ब्रजस्ततो याति, बजे च प्राप्तः सन् अप्राप्तां वेलां 'प्रतीक्षते' प्रतिपालयति, ततश्च 'खीरगहण त्ति तत्र क्षीरग्रहणं करोति, क्षीराभ्यवहारमित्यर्थः, 'पहगमण'त्ति पीते क्षीरे पथि गमनं करोति ।
BARASA
॥४७॥
Jain Education with lonal
For Personal & Private Use Only
M.janelibrary.org