________________
Jain Education
| तह जिणवराण आणं अइक्कमंता पमायदोसेणं । पार्वति दुग्गइपहे विणिवायसहस्सकोडीओ ॥ ४६ ॥ ( भा० ) यथा नरपतेराज्ञामतिक्रामन्तः प्रमाददोषेण - अज्ञानदोषेण प्राप्नुवन्ति बन्धो निगडादिभिः वधः - कशादिताडनं रोधोगमनस्य व्याघातः छेदो हस्तादेः मरणावसानानि दुःखानि प्राप्नुवन्ति यथा—
तथा जिनवराणामाज्ञामतिक्रामन्तः प्रमादः - अज्ञानं स एव दोषस्तेन प्राप्नुवन्ति दुर्गतिपथे विनिपातानां - दुःखानां सहस्रकोटीः । इदानीं द्वितीयोपनयोपदर्शनायाह
| तित्थगरवयणकरणे आयरिआणं कथं पए होइ । कुज्जा गिलाणगस्स उ पढमालिभ जाव बहिगमणं ॥ ४७ ॥ (भा० ) तीर्थकरसंबन्धिवचनकरणे - वचनानुष्ठाने आचार्याणां 'कृतं पर'त्ति 'प्रागेव' पूर्वमेव कृतं भवति । यस्मादेतदेवं तस्मा - कुर्याद् ग्लानस्य प्रतिजागरणं साधुः कियन्तं कालमत आह- 'पढमालिअ जाव बहिगमणं'ति यावत्प्रथमालिकामानेतुं समर्थो जातः यावच्च बहिर्गमनक्षमो जात इति ॥ तथा
जइ तापासत्थोसण्णकुसीलनिण्वगाणंपि देसिअं करणं । चरणकरणालसाणं सम्भावपरंमुहाणं च ||४८|| (भा० ) यदि तावत्पार्श्वस्थावसन्नकुशीलास्तेषां तथा सद्भावः- तत्त्वं सम्यग्दर्शनं ततः पराङ्मुखाः, के ते ?, निह्नावकास्तेषाम्, अथवा 'चरणकरणालसाणं' अत एव सद्भावपराङ्मुखानां केषां ? - सर्वेषामेव पार्श्वस्थावसन्नकुसीलनिह्नवकानां यदि ताव - त्कर्त्तव्यं प्रतिपादितं तत इतरेषां नितरामेव । एतदेवाह -
किं पुण जयणाकरणुज्जयाण दंतिंदिआण गुत्ताणं ? | संविग्गविहारीणं सङ्घपयत्तेण काय ॥ ४९ ॥ ( भा० )
onal
For Personal & Private Use Only
unelibrary.org