________________
राया एगदिवसं एहिति, ता किं रण्णो सचित्रकर्मोज्ज्वलसुन्दरगृहेण ?, एवं तेहि रण्णो कायमाणं कथं, भोइअस्स उ रम्मं चाउ - | स्सालं निम्मविअं । राया आगतो पेच्छति कयवंदणमालादिशोभिअं भोइयगिहं चाउस्सालं, ततोहितो पहावितो, ततो तेहिं भणिअं - भगवंत ! एस तुम्हमावासो, इमो तुज्झंति, ता कस्स एसो?, भोइयस्स, ततो रण्णा रुट्ठेण भोइयस्स गामो हडो गामोवि दंडिओ । एत्थवि जहा भोइओ तहा आयरिआ, जहा नरवई तहा तित्थयरो, जहा कुटुंबी तहा साहू । अमुमेवार्थमाह- दृष्टान्तो ॥ ४६ ॥ ४ ग्रामभोगिकनरपतिना यात्रोग्रहदारुणा (त्रोद्गते भोजिके दण्डिके च तृणेन दारुणा च) पूर्वकृतेन - पूर्वचिन्तितेन यत्कृतं गृहमिति । रण्णो तणघरकरणं सचित्तकम्मं तु गामसामिस्स । दोहंपि दंडकरणं विवरीयऽण्णेणुवणओ उ ॥ ४४ ॥ ( भा० )
राज्ञस्तृणगृहं कृतं सचित्रकर्म च ग्रामस्वामिनः, 'द्वयोरपि' ग्रामेयग्रामस्वामिनोर्दण्डकरणं - दण्डः कृतः । एवं तीर्थकराज्ञातिक्रमे द्वयोरप्याचार्यसाध्वोः संसारदण्ड इति । 'विवरीयऽण्णेणुवणओ'त्ति उक्ताद्योऽन्यः स विपरीतेनान्येनाख्यानकेनोपनयः कर्त्तव्यः । अण्णेहिं गामेल्लएहिं चिंतिअं - एअं भोइयस्स सुन्दरतरं कयल्लयं घरं, एयं चैव नरवइस्स होइ, गए णरवइंमि भोइयस्स चेव होहित्ति, भोइयस्सवि तणकुडी कया, राया पत्तो दिहं भणति - कहं भो एगदिवसेण भवणं कथं ?, ते भणति - अम्हेहिं एयं कयं, एयं दलियं भोइयस्स आणीयं, तेण तुज्झ घरं कयं, भोइयस्सवि तणकुडी कया, ताहे रण्णा तुट्ठेण सो गामो अकरदाओ कओ, भोइओऽवि संपूइओ, अन्नो अ से गामो दिण्णो । एवं तित्थयराणमाणं करतेण कया चेव आयरिआणं । अथ प्रथमोपनयोपदर्शनायाह -
जह नरवइणो आणं अइक्कमंता पमायदोसेणं । पार्वति बंधवह रोहछिज्जमरणावसाणाई ॥ ४५ ॥ भा० )
श्री ओघनिर्युक्तिः द्रोणीया
वृत्तिः
Jain Educational
For Personal & Private Use Only
वैयावृत्त्यविधिः भा.
४१ जिना - ज्ञाप्राधान्यं भा. ४२-४५ ४६
॥ ४६ ॥
helibrary.org