SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ राया एगदिवसं एहिति, ता किं रण्णो सचित्रकर्मोज्ज्वलसुन्दरगृहेण ?, एवं तेहि रण्णो कायमाणं कथं, भोइअस्स उ रम्मं चाउ - | स्सालं निम्मविअं । राया आगतो पेच्छति कयवंदणमालादिशोभिअं भोइयगिहं चाउस्सालं, ततोहितो पहावितो, ततो तेहिं भणिअं - भगवंत ! एस तुम्हमावासो, इमो तुज्झंति, ता कस्स एसो?, भोइयस्स, ततो रण्णा रुट्ठेण भोइयस्स गामो हडो गामोवि दंडिओ । एत्थवि जहा भोइओ तहा आयरिआ, जहा नरवई तहा तित्थयरो, जहा कुटुंबी तहा साहू । अमुमेवार्थमाह- दृष्टान्तो ॥ ४६ ॥ ४ ग्रामभोगिकनरपतिना यात्रोग्रहदारुणा (त्रोद्गते भोजिके दण्डिके च तृणेन दारुणा च) पूर्वकृतेन - पूर्वचिन्तितेन यत्कृतं गृहमिति । रण्णो तणघरकरणं सचित्तकम्मं तु गामसामिस्स । दोहंपि दंडकरणं विवरीयऽण्णेणुवणओ उ ॥ ४४ ॥ ( भा० ) राज्ञस्तृणगृहं कृतं सचित्रकर्म च ग्रामस्वामिनः, 'द्वयोरपि' ग्रामेयग्रामस्वामिनोर्दण्डकरणं - दण्डः कृतः । एवं तीर्थकराज्ञातिक्रमे द्वयोरप्याचार्यसाध्वोः संसारदण्ड इति । 'विवरीयऽण्णेणुवणओ'त्ति उक्ताद्योऽन्यः स विपरीतेनान्येनाख्यानकेनोपनयः कर्त्तव्यः । अण्णेहिं गामेल्लएहिं चिंतिअं - एअं भोइयस्स सुन्दरतरं कयल्लयं घरं, एयं चैव नरवइस्स होइ, गए णरवइंमि भोइयस्स चेव होहित्ति, भोइयस्सवि तणकुडी कया, राया पत्तो दिहं भणति - कहं भो एगदिवसेण भवणं कथं ?, ते भणति - अम्हेहिं एयं कयं, एयं दलियं भोइयस्स आणीयं, तेण तुज्झ घरं कयं, भोइयस्सवि तणकुडी कया, ताहे रण्णा तुट्ठेण सो गामो अकरदाओ कओ, भोइओऽवि संपूइओ, अन्नो अ से गामो दिण्णो । एवं तित्थयराणमाणं करतेण कया चेव आयरिआणं । अथ प्रथमोपनयोपदर्शनायाह - जह नरवइणो आणं अइक्कमंता पमायदोसेणं । पार्वति बंधवह रोहछिज्जमरणावसाणाई ॥ ४५ ॥ भा० ) श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः Jain Educational For Personal & Private Use Only वैयावृत्त्यविधिः भा. ४१ जिना - ज्ञाप्राधान्यं भा. ४२-४५ ४६ ॥ ४६ ॥ helibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy