________________
एस अम्हं'ति योऽयं प्राघूर्णक आयातो नैषोऽस्मजातीय इति ततो गमनं करोति स साधुरिति । अथासौ निण्हावका-18 दिरेवमभिदध्यात्तारेहि जयणकरणे अमुगंआणेहऽकप्प जणपुरओ।नवि एरिसया समणा जणणाऍ तओअवक्कमणं ॥४२॥ (भा०)| ___ भगवंस्तारय मामस्मान्मान्द्यात् ततः 'जयणकरणं ति यतनया प्रतिचरणं करोति । अथासौ निण्हवकग्लान एवं ब्रूयात्-18 'अमुकं आणेहित्ति 'अमुक' बीजपूरादि आनय, तत एवं वक्तव्यं-'अकप्प जणपुरओ'त्ति अकल्पनीयमेतदित्येवं जनपुरतः प्रत्याख्यापयति, एतच्च स साधुर्वक्ति-नवि एरिसगा समणा, एवं जनेन-लोकेन तयोर्भेदे ज्ञाते सति ततोऽसावपक्रामतिगच्छति तस्मात्स्थानात् । एवं प्रतिपादिते विधी चोदक आहचोअगवयणं आणा आयरिआणं तु फेडिआ तेणं। साहम्मिअकजबहुत्तया य सुचिरेणविन गच्छे ॥४२॥(भा०)
चोदकस्य वचनं चोदकवचनं, किं तदित्याह-आज्ञा आचार्याणां संबन्धिनी अपनीता-विनाशिता ततो यतः साधर्मि|ककार्यप्रभूततया सुचिरेणापि न गच्छेत्-न यायाद्विवक्षितं स्थानमिति । अत आचार्य आहतित्थगराणा चोयग ! दिढतो भोइएण नरवइणा । जत्तुग्गय भोइअदंडिए अ घरदार पुवकए ॥४३॥ (भा०)
तीर्थकराणामियमाज्ञा हे चोदक !-यदुत ग्लानप्रतिजागरणं कर्त्तव्यं, "जो गिलाण"मित्यादिवचनात् , अत्र दृष्टान्तो ग्रामभोगिकनरपतिसंबन्धी । जहा कोइ राया जत्ताए उजओ, तेण य आणत्तं, अमुकगामे पयाणयं देसामित्ति तत्थावासे करेहित्ति, ताहे गतो गोहो, जस्सवि भोइअस्स सो गामो तेणवि कहिअं, ममवि करेह घरंति, ताहे गामेल्लया चिंतति
OSAASTASIASANAISASSASSAS
Jain Eduen
For Personal & Private Use Only
www.jainelibrary.org