________________
श्रीओघ
जात इति, एवं ज्ञात्वा गच्छेत् , कथं ?, द्वितीये सहाये दत्ते सति, अथ नास्ति सहायस्तत एक एव ब्रजति । एष तावत्सा-16 वैयावृत्त्यं नियुक्तिः
म्भोगिकान प्राप्य विधिरुक्तः, इदानीमसाम्भोगिकविधिमतिदिशन्नाह-एवमेवान्यसाम्भोगिकग्लानस्य विधिः, किन्तु 'अण्णाए नि.७१-७३ द्रोणीया
या वसहीए'त्ति अन्यस्यां वसतौ व्यवस्थितेन ग्लानपरिचरणाविधिः कार्यः, अयमपरो विशेषः-असाम्भोगिकसकाशं प्रविशता 8 वृत्तिः
है तदनाक्रान्ते भूप्रदेशे निक्षिप्योपकरणं ततः कृतिकर्मादि साम्भोगिकेष्विव सर्व कर्त्तव्यमिति, तदनाक्रान्तभूभागे चोपकरणं ॥४१॥ स्थापयति, मा भूच्छिक्षकाणां तत्सामाचारीदर्शनेऽन्यथाभावः स्यादिति। एवं तावत्साम्भोगिकबहुमध्यगतस्य ग्लानस्य विधिः
अन्यसाम्भोगिकबहुमध्यगतस्याप्येष एव विधिदृश्यः । इदानीमेकैकस्य साम्भोगिकस्येतरस्य च विधिमाहएगागि गिलाणंमि उ सिट्टे किं कीरई?न कीरई वावि । छगमुत्तकहणपाणगधुवणत्थर तस्स नियगं वा॥७२॥ | एवमसौ गच्छन् ग्रामाभ्यासे कस्मादपि पुरुषादिदं शृणुयात्-किं भवता ग्लानप्रतिजागरणं क्रियते उत न ?, ततश्चैव| मेकाकिनि ग्लाने 'शिष्टे' कथिते सति क्रियते न क्रियते? इत्युक्ते परेण सति साधुरप्याह-सुष्ठु क्रियते, पर आह-यद्येवं 'छग-18 मुत्तकहण'त्ति छग-पुरी मूत्रं-प्रतीतं, ताभ्यां विलिप्त आस्ते, एवं कथिते सति स साधुबहिभूमेरेव पाणग'त्ति पानकं गृहीत्वा प्रविशति, प्रविष्टश्च 'धुवण'त्ति 'तस्य' ग्लानस्य धावनं करोति-प्रक्षालनं विदधाति, उपधिश्च 'अस्थरण'त्ति आस्तरणं करोति 'तस्स'त्ति तदीयैरेव चीवरैः, अथ तस्यान्यानि न सन्ति ततः 'नियगं वत्ति निजैरेव चीवरैरास्तरणं करोतीति। तथा चाह
॥४१॥ सारवणं साहल्लय पागडधुवणे सुई समायारा । अइबिंभले समाही सहुस्स आसासपडिअरणं ॥७३॥ सारवणं-निष्क्रिय तस्मिन् निष्क्रिये ग्लाने कृते सति, अथवा 'सारवणे'त्ति समार्जिते प्रतिश्रये ग्लानसंबन्धिनि सति ।
JainEducationa l
For Personal & Private Use Only
Shelibrary.org