SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ** ६ पृच्छायां शङ्का स्यात् , नूनमयं तदर्थी चरितुकामश्च । अथ चैत्यगृहमेव केवलं पृच्छति, ततस्तदभावे वर्गचतुष्टयभावे च तत्प्रभवगुणहानिः स्यात् , तस्माद्विधिना पृच्छेत् । तत्प्रतिपादनायाह| गामदुवारभासे अगडसमीवे महाणमझे वा । पुच्छेज सयं पक्खा विआलणे तस्स परिकहणा ॥६६॥ | ग्रामद्वारे-ग्रामस्य निष्काशप्रवेशे स्थित्वा पृच्छेत् , अथवा 'अब्भासे'त्ति ग्रामाभ्यणे कूपसमीपे वा महाजनस्य समुदाये वा, के ?-स्वकं पक्षं, किमत्रास्मत्पक्षोऽस्ति नेति ?, यदि परोऽजानन् पृच्छति-को भवतां स्वपक्षः ? इत्येवंविचारणे ततस्तस्याग्रे साधोः परिकथना स्यात् , पञ्चविधोऽस्मत्पक्षः-चैत्यगृहादि । उक्तं पृच्छाद्वारम् । ततः पृच्छासमनन्तरं यदि चैत्यगृहमस्ति ततस्तस्मिन्नेव गन्तव्यं, तत्र च कथं गन्तव्यम् ?, उच्यतेनिस्संकिअ थूभाइसु काउं गच्छेज चेइअघरं तु । पच्छा साहुसमीवं तेऽवि अ संभोइया तस्स ॥६७॥ पुवद्धं कंठं । अथ साहम्मिअद्वारमाह-'पच्छा साहुसमीवंति चैत्यगृहान्निर्गत्य पश्चात्साधुसमीपं याति, 'तेऽपि' साधवः द्विसाम्भोगिकाः 'तस्य' साधोः, चशब्दादन्यसाम्भोगिका वा । तत्र यदि साम्भोगिकास्ततः का सामाचारी ?, इत्याह- | निक्खिविउं किइकम्म दीवणणाबाह पुच्छण सहाओगेलण्ण विसजणया अविसज्जुवएस दावणया ॥६८॥ | 'निक्षिप्य' विमुच्य साधुहस्ते, किम् ?, उपकरणं-पात्रकादि, ततः 'कृतिकर्म' वन्दनं करोति, ततश्च 'दीवणं ति आगमनकार्याविर्भावनं करोति 'अणाबाहित्ति, अनाबाधा यूयम् ?, एवं पृष्टे सति तेऽप्याहुः-अनाबाधा वयमिति । 'पुच्छणत्ति ततः साधुरेवमाह-भवदर्शनार्थमहं प्रविष्टो ग्राममिदानी व्रजामीत्येवं पृच्छति, ततस्तेऽपि साधवो यद्यस्ति सहायस्तं दत्त्वा .COMSONAMECCCCCS ASISEISNURA OG Jain Education For Personal & Private Use Only netbrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy