________________
एहिअपारत्तगुणा दुन्नि य पुच्छा दुवे य साहम्मी। तत्थेकेका दुविहा चउहा जयणा दुहेक्केका ॥ ६२॥
तस्य तत्र ग्रामे प्रविशत 'ऐहिकाः' इहलोकगुणा भक्तपानादयो भवन्ति, परत्रगुणाश्च ग्लानादिप्रतिजागरणादिकाः, प्रविशतश्च तस्य द्विधा पृच्छा भवति, सा च विध्यविधिलक्षणा वक्ष्यमाणा । साधर्मिकाश्च द्विधा-साम्भोगिका अन्यसाम्भोगिकाश्च, तत्रैकैको द्विविधः, योऽसौ साम्भोगिकः स च द्विविधः-कदाचिदेकः कदाचिदनेकः, एवमन्यसांभोगिकेऽपि वाच्यं, 'चउहा जयणत्ति चतुर्विधा यतना, साम्भोगिकसंयतयतना साम्भोगिकसंयतीयतना च, अण्णसंभोइयसंजयजयणा अण्णसंभोइयसंयतीजयणा चेति । 'तत्थेक्केका दुविहत्ति तत्रैकैको भेदो द्विविधः-साम्भोगिकसंयताः-कारणिका निष्कारणिकाश्च, णवरं (एवं) संभोइयसंजइओवि। एवं असंभोइअसंजयावि संजइओवि । अथवाऽन्यथा-'दुवे य साहम्मित्ति संभोइआ असंभोइआ चेति । 'तत्थेक्केका दुविह'त्ति जे ते संभोइआ ते संजया संजयइओ अ, एवमसंभोइयावि, 'चउहा जयण'त्ति चउबिहा जयणा कायबा दबादि ४, 'दुहेक्केकत्ति सा एकैका द्रव्यादियतना द्वेधा-तत्थ दवओ पढम फासुएण कीरइ, तदभावे अफासुएणवि, खेत्ततो अकयाकारिआसंकप्पिए गिहे ठाइयवं, तदभावे उद्घाटनं गृहस्य कपाटादेरपि क्रियते कालतः प्रथमपौरुष्यां प्रासुकं दीयते, अथ तस्यां न लभ्यते ततः कृत्वाऽपि दीयते । भावतः प्रासुकद्रव्यं शरीरस्य समाधानमाधीयते, तदभावे त्वप्रासुकैरपि। इयं द्वारगाथा महती, तत्रैहिकगुणद्वारप्रतिपादनायाह-पडिदारगाहा
इहलोइआ पवित्ती पासणया तेसि संखडी सड्डो । परलोइआ गिलाणे चेइय वाई य पडिणीए ॥६॥ 'इहलोइ'त्ति द्वारपरामर्शः, प्रविष्टस्य तस्यायं गुणो भवति-यानभिसन्धाय प्रवृत्तस्तदीयां कदाचित्तत्र वार्ता लभते
SHISSGARISORIOSA
Jain Education
For Personal & Private Use Only
Aahelibrary.org