________________
भवमोक्षहेतुसाम्यं नि.५३५४-२५
श्रीओघ- 'अयतानाम्' अयत्नपराणां पुरुषाणां, त एव ईर्यापथाद्या व्यापारा 'यतानां यत्नवतां 'निर्वाणगमनाय' मोक्षगमनाय भवन्ति ॥ नियुक्तिः एवं तावत्साधोहस्थेन सह तुल्येऽपिव्यापार विसदृशतोक्ता, इदानीं सजातीयमेव साधुमाश्रित्य विसदृशतामादर्शयन्नाहद्रोणीया
8 एगतेण निसेहो जोगेसु न देसिओ विही वावि । दलिअं पप्प निसेहो होज विही वा जहा रोगे ॥५५॥ वृत्तिः
| एकान्तेन निषेधः 'योगेषु' गमनादिव्यापारेषु'न देशितः'नोपदिष्टः 'विधिर्वा' अनुज्ञा वा क्वचित्स्वाध्यायादौ न दर्शिता, किन्तु 'दलिअं'द्रव्यं वस्तु वा 'प्राप्य विज्ञाय निषेधो भवेत् , तस्यैव वां विधिर्भवेत्' अनुष्ठानं भवेदिति । अयमत्र भावः-कस्यचित्साधोराचार्यादिप्रयोजनादिना सचित्तेऽपि पथि व्रजतो गमनमनुज्ञायते, कारणिकत्वात् , नाकारणिकस्य, दृष्टान्तमाह'जहा रोगेत्ति यथा 'रोगे' ज्वरादौ परिपाचनभोजनादेः प्रतिषेधः क्रियते, जीर्णज्वरे तु तस्यैव विधिरित्यतः साधूच्यतेवस्त्वन्तरमाश्रित्य विधिः प्रतिषेधो वा विधीयते । अथवाऽन्यथा व्याख्यायते-इहोतं-'अखिलाः पदार्था आत्मनः संसारहेतवो मोक्षहेतवश्च ततश्च न केवलं त एव यान्यपि सम्यग्दर्शनज्ञानचारित्राणि तान्यपि संसारमोक्षयोः कारणानीति, तथा चाह-एगतेण निसेहो.' एकान्तेन निषेधः सम्यग्दर्शनादिदानेषु तत्प्रख्यापकशास्त्रोपदेशेषु न दर्शितो विधिर्वा न दर्शित इति संटङ्कः, किन्तु 'दलिकं प्राप्य' पात्रविशेष प्राप्य कदाचिद्दीयते कदाचिन्न, एतदुक्तं भवति-प्रशमादिगुणान्विताय दीयमानानि मोक्षाय, विपर्यये भवाय, तदाशातनात् , यथा ज्वरादौ तरुणे सत्यपथ्यं पश्चात्तु पथ्यमपि तदेव ॥ अथै
कमेव वस्त्वासेव्यमानं बम्धाय मोक्षाय च कथं भवति ?, तदाहoil जंमि निसेविज्जते अइआरो होज कस्सइ कयाई । तेणेव य तस्स पुणो कयाइ सोही हवेजाहि ॥५६ ।।
ॐNSLAAAADARGARROR
Jain Education
a
l
For Personal & Private Use Only
nelibrary.org