SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीओघ- तेऊवाउविहणा एवं सेसावि सवसंजोगा। नच्चा विराहणदुर्ग वजंतो जयसु उवउत्तो॥४५॥ विहारे त्रस नियुक्तिः पृथिव्युदकयोः युगपद्गमनतया प्राप्तयोः सतोः कतरेण यातव्यमित्याह-पृथिव्या, उदके त्रसादिसद्भावात् , चशब्दा 15यतना संद्रोणीया दियुक्तकायद्वनस्पतिश्च, पृथिवीं त्यक्त्वैव । अथ पृथिवीवनस्पतिकाययोःसतोः किं कर्त्तव्यमित्याह-पृथिव्यैव गन्तव्यं, वनस्पतौ तद्दोष-18 यतना संभवात् ॥ पृथिवीत्रसयोः केन गन्तव्यं ?-त्रसरहितमार्गेण, एतदुक्तं भवति-विरलत्रसेषु तन्मध्येन, निरन्तरेषु तु पृथिव्या, ॥ ३५॥ * अप्कायवनस्पतिकाययोः सतोः केन यातव्यमित्याह-वनेन वनस्पतिकायेन, उदके नियमाद्वनस्पतिसद्भावात् ॥ तेजस्काय ४४-४५ वायुकायाभ्यां रहिता एवं शेषा अपि सर्वसंयोगाः अन्येऽपि ये नोक्तास्तेऽनुगन्तव्याः भङ्गकाः, सर्वथा विराधनाद्वयं 8 ज्ञात्वा-आत्मविराधना संयमविराधना च, एतद्वयमपि वर्जयन् उपयुक्तो यतस्व-यतनां कुर्विति । इदानीं यदुक्तं-'एवं सेसावि सबसंजोगा' इति ते भङ्गका दर्यन्ते, ते चामी-तत्थ पुढविकाओ आउकाओ वणस्सइकाओ तसकाओ चेति चत्वारि पदानि काउं ततो दुगचारणियाए तिगचारणिआए चउक्कचारणियाए चारेयबा, सा य इमा चारणिआ-पुढविकाओ81 आऊय पढमो १, पुढवी वणस्सतीबीओ य २, पुढवी तसा य तइओय ३, एवं पुढवीए तिन्नि लद्धा, आऊ दो लहइ, वणस्सई एकति ६, पुढवी आऊ वणस्सई १, पुढवी आऊ तसा २, पुढवी वणस्सइ तसा ३, आऊवणस्सइतसा ४, एए तिगचार ॥३५॥ णियाए लद्धा, चउक्कचारणियाए उ एक्को चेव, सबेवि एक्कारस अचित्तेहिं पएहिं लद्धा, एवं मीसेसुवि ११ सचित्तेसुऽवि ट्रा११, सबेऽवि तेत्तीसं ३३ । उक्ता षटकाययतना, आह-यदा पुनघिदुस्तटीन्यायेनान्यतरविराधनामन्तरेण प्रवृत्तिरेव न घटां प्राञ्चति तदा किं कर्त्तव्यमित्याह SAMOROCARDAMOLECCAMk Jain Education memonal For Personal & Private Use Only plinelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy