________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
अग्निवन० यतना. नि. ३९४०-४१
॥३४॥
त्रिविधो वनस्पतिः-अचित्तो मिश्रः सचित्तश्च, योऽसावचित्तः सः परित्तो अणंतो य, परित्तो थिरो अथिरो अ, अणंतोवि थिरो अथिरो अ, इदाणिं मीसो सो दुविहो-परित्तो अणंतो अ, परित्तो दुहा-थिरो अथिरो अ, अणंतोऽवि दुविहोथिरो अथिरो अ, इदाणिं सचित्तो, सो दुहा-परित्तो अणंतो अ, परित्तो दुहा-थिरो अथिरो अ, अणंतो दुहा-थिरो अथिरो अ, एक्केको अ भेओ चउहा-अक्कंतो निपच्चवाओ अ १, अकंतो सपच्चवाओ अ २, अणकतो अपञ्चवाओ य ३, अणकतो सपच्चवाओ अ ४ । तत्थ का जयणा ?, अचित्तेणं गम्मइ, तत्थवि परित्तेण, तेणवि थिरेण, तत्थवि अकंतनि-18 पच्चवाएणं, तदभावे अणकंतेणं निपच्चवाएणं, तदभावे अचित्तपरित्तेणं अथिरेणं गम्मइ, सोऽवि यदि अकंतो निपच्चवाओ अ तदभावे अणकतेण निपच्चवाएण य, तदभावे अचित्ताणतेण थिरेण गम्मति , तत्थवि तेण अकंतेण निपच्चवारण य, तदभावे अणकंतनिपच्चवाएणं, तदभावे अचित्ताणतेणं अथिरेण सो अ अकंतनिपच्चवाओ य यदि होति, तदभावे अणकतनिप्पच्चवाएणं, तदभावे मीसेणं, एवमेव भंगा जाणियबा जहा अचित्ते, तदभावे सचित्तेणं गम्मइ, तत्थवि एसेव गम्मइ । अथ गाथाऽक्षरघटना-त्रिविधो वनस्पतिः-सचित्तः अचित्तः मिश्रश्चेति, तत्रैकैको द्विधा-परीतोऽनन्तश्च, तत्र परीतः पृथक्शरीराणामेकद्वित्रिअसङ्ख्येयानां जीवानामाश्रयः, अनन्तस्तु अनन्तानामेकैकं शरीरं, स एकैकः स्थिरोऽस्थिरश्च, स्थिरो दृढसंहननः, इतरस्त्वस्थिरः। अत्र च संयोगाः कर्त्तव्याः, ते चाधस्ताद्यथोक्तास्तथैव दृश्याः, ते चाक्रान्तनिष्प्रत्यपायआ__ + सो य अकंतनिप्पञ्चवाओ जइ होइ ।
RCMCXCOMSAR
॥३४॥
Jain Education
H
a l
For Personal & Private Use Only
lanelibrary.org