SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ यदा हि तस्य साधोर्गच्छतो वनदवोऽनुकूलो भवति, यदभिमुखं साधुव्रजति तदभिमुखमग्निरप्येतीत्यर्थः, ततस्तस्मिन् | वनदवे व्यतिक्रान्ते सति गन्तव्यं, यदा तु प्रतिलोमः-अभिमुखमायाति ततः 'अद्देसुत्ति आर्तेषु प्रदेशेषु तिष्ठति येनासौ नाभिभवति, तृणरहिते वा, 'असति' अभावे तस्य 'कत्तिणंतगउल्लणं ति, कृत्तिः-चर्म तेनात्मानमावृत्य तिष्ठति, तदभावे 'तगउल्लणं' अणंतर्ग-कम्बलादिवस्त्रं तदाीकृत्य पानकेन तेनात्मानमावृणोति, ततस्तिष्ठति, अथ गच्छतो बहुगुणं ततः 'तडिगादिडेवणय'त्ति उपानही परिधाय डेवनं-लङ्घनमग्नेः कृत्वा व्रजति । तत्र यदा विध्याते तेजस्काये याति तदाऽचित्ततेजस्काययतना, यदा तूपानही परिधाय ब्रजति तदा सचित्तो मिश्रो वा तेजस्कायः, एषा त्रिप्रकारा यतना । उक्तं तेजस्कायद्वारम् , अथ वायुद्वारं जह अंतरिक्खमुदए नवरि निअंबे अ वणनिगुंजे य । ठाणं सभए पाउण घणकप्पमलंबमाणं तु ॥४०॥ __ यथा अन्तरिक्षोदके यतनोक्ता 'आसण्णाउ नियत्तति 'इत्यादिलक्षणा सैवेहापि दृश्या, 'नवरन्ति केवलमयं विशेषः, 'नितम्बे' पर्वतैकदेशे वननिकुञ्ज वा स्थातव्यम् , यद्यसौ प्रदेशः सभयस्ततः 'पाउण घणकप्पं घनं-निश्छिद्रं कल्पं-कम्बल्यादिरूपं प्रावृत्त्य गच्छति 'अलम्बमाणं तु'त्ति यथा कोणो न प्रलम्बते, प्रलम्बमानैर्वायुविराधनात् । तत्र महावायौ गच्छतः कल्पप्रावृतशरीरस्य सचित्तयतना भवति, अप्रलम्बं कल्पं कुर्वतः अचेतनयतना, मिश्रयतना कल्पप्रावृतस्यैव भवति, यतः किंचि ढकिअं किंचिच्च न, इयं त्रिविधा यतना ॥ उक्तं वायुद्वारम् , अथ वनस्पतिद्वारमुच्यते तिविहो वणस्सई खलु परित्तऽणतो थिराथिरेकेको । संजोगा जह हेट्ठा अकंताई तहेव इहिं ॥४१॥ *********XANX ARXA Jain Educatio n al For Personal & Private Use Only nelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy