________________
श्रीओघनियुक्तिः
ASSES
नद्युत्तारविधिः नि. ३६३७-३८
द्रोणीया वृत्तिः
+CHAKAASHASANASANSAR
l आरुहन्तो अ सो साहू सागारं संवरणं-पच्चक्खाणं करेति , आरूढो य संतो ठाणति परिहरि अणावाहे ठाइ, तत्थ पुरओ न ठाइयवं, तत्थ किल णावादेवयाहिवासो, ण य मग्गओ, अवल्लगवाहणभयओ, न मज्झओ, मा नावाओ उदकं उल्लिंचाविजिहिन्ति । कत्थ पुण ठाझ्यवं?, पासे, तत्थ य उवउत्तो चिहइ नमोकारपरो। एवं कुशलेन तीरपत्तस्स को विही?, भन्नइ-'तीरे जयणा इमा होति' वक्खमाणा| नवि पुरओ नवि मग्गओ मज्झे उस्सग्ग पण्णवीसाउ । दइउदयं तुंबेसु अ एस विही होइ संतरणे ॥३८॥ जा इदाणिं तीरपत्ताए नावाए उत्तरंतो न लोअअग्गिमो उत्तरति, पवत्तणाधिकरणादेव, नावि मग्गओ लोयस्स उत्तरति,
झडत्ति पडिओ गच्छेज्जत्ति,(चल)स्वभावत्वात् , अहवा सो पच्छा एक्को उत्तरंतो कयाइ धरेजा नाविएणं तरपणहा, तम्हा थोवेसु उत्तिण्णेसु गिहिसु उत्तरति । तीरत्थेण किं कायवति ?, भण्णइ-'उस्सग्गों' कायोत्सर्गः कर्त्तव्यः, तत्र च कियन्त उच्छासाः इत्यत आह-'पण्णवीसाउ'त्ति पञ्चविंशतिरुच्छासाश्चिन्तनीयाः। 'दइउत्ति दतिउ चक्खल्लाउडुओ जेण तरिजइ 'तुंब' अलाउअं, एएहिं नावाए अभावे संतरिजइ, जदि तरणजोग्गं पाणियंति । 'एस विहित्ति दृतिकादिभिरुत्तीर्णस्य एष एव विधिः 'संतरणे' प्लवने, यदुक्तं-'तीरं प्राप्तेनोत्सर्गः कार्य' इति, अत्र चाप्काये मिश्राचित्तयतना न साक्षादुक्का, छद्मस्थेन तयोस्तत्त्वतो ज्ञातुमशक्यत्वात् , यश्च ज्ञास्यति स करिष्यत्येवेति, सच्चित्तस्य तूक्तैव । उक्तमप्कायद्वारम् , अथ तेजस्कायस्तत्राह-[द्वारगाथा ]॥
वोलीणे अणुलोमे पडिलोमऽद्देसु ठाइ तणरहिए। असई य गत्तिणंतगउल्लण तलिगाइ डेवणया ॥ ३९॥
*
॥३३॥
Jain Education
For Personal & Private Use Only
wwwgainelibrary.org