SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Jain Education उत्तीर्णश्चोदकतीरे तावत्तिष्ठति यावन्निष्प्रगलो जातश्चोलपट्ट्कः, अथासौ प्रदेशः सभयस्ततः सभये प्रलम्बमानं चोलपट्टकं गृहीत्वा व्रजति । कथम् ? - ' कायेन शरीरेणास्पृशन्, शरीरकृताप्कायविराधनाभयात्, यदा तु नद्यामवतरतो गृही सहायो नास्ति ततः किं कर्त्तव्यमित्याह | असइ गिहि नालियाए आणक्खेडं पुणोऽवि पडियरणं । एगाभोग पडिग्गह केई सवाणि न य पुरओ ॥ ३६ ॥ गृहस्थाभावे नालिया तन्नदीजलं 'आणक्खेडं' परीक्ष्य गन्तव्यं, नालिका ह्यात्मप्रमाणा चतुरङ्गुलाधिका यष्टिका तया परीक्ष्य 'पुणोऽवि पडियरणन्ति पुनः प्रतिनिवृत्त्य प्रतिचरणा - आगमनं करोति, आगत्य च 'एगाभोग'त्ति एकत्राभोगः, आभोगः - उपकरणं 'एक'त्ति एकत्र करोति, एकत्र बनातीत्यर्थः, 'पडिग्गह'त्ति पतग्रहं च पृथगधोमुखं घनपात्रकबन्धेन बध्नाति तं च हस्तेन गृह्णाति तरणार्थम् । केचित्त्वेवमाहुः - पतग्रह उपलक्षणं पात्रकाणां ततश्च सर्वाण्येव पात्रकाणि अधोमुखानि घनेन चीरेण बध्यन्ते तरणार्थमिति । एस ताव सामण्णेण नदीए अत्थग्घाए गच्छंतस्स विही भणिओ, यदुत - 'एगाभोगपडिग्गह केई सवाणित्ति, नावाएवि आरुहंतस्स एसेव विही, किंतु नावाए चडतो 'न य पुरउ'त्ति नावाए पढमं नारुहइ-अग्गिमो न चडइ, प्रवर्त्तनाधिकरणदोषात्, भद्दगपंतदोसातो य, जइ भद्दओ तओ सउणंति मन्नमाणो आरुहइ, अह पंतो तओ अवसउणंति मण्णमाणो कोवं गेण्हति । तथा चसदओ मग्गओवि णारोहइ - निष्पच्छिमो नारुहइ, मा सा अद्धारुहंतस्सेव वञ्चिहिति णावा, अतो थेवेसु आरूढेसु गिहिसु आरुहइ ॥ सागारं संवरणं ठाणतिअं परिहरितुऽनावाहे । ठाइ नमोकार परो तीरे जयणा इमा होइ ॥ ३७ ॥ For Personal & Private Use Only ginelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy