________________
श्री ओघनियुक्तिः द्रोणीया
वृत्तिः
॥ ३२ ॥
एणं गम्मति, सपच्चवायं पाहाणजलं होज्जा नवा होज्जा ताहे मधुसित्थजलेण गम्मइ, तत्थऽवि एसेव भेदो, तस्सासइ वालुआजलेण गम्मइ, तस्सवि एए चेव भेआ, कद्दमजलेऽवि एवमेव अकंतमणक्कंतसपच्चवाएयरा, सबत्थ निप्पच्चवाएण गम्मइ । तथाहि - एकैकस्मिंश्चतुर्विधे जले चतुर्भङ्गी, सा चेयम्-तत्थ ताव पाहाणजलं अक्कतं अपञ्चवायं पढमो भंगो, एवमादि ४, एवं महुसित्थंपि ४ वालुयाजलंपि ४ कदमजलंपि ४ । अथ सङ्घट्टादिजललक्षणप्रणिनीषया भाष्यकृदाह
घडा संघट्टो नाभी लेवो परेण लेवुवरिं । एगो जले थलेगो निप्पगले तीरमुस्सग्गो ॥ ३४ ॥ ( भा० ) जङ्घार्द्धमात्रप्रमाणं जलं सङ्घट्ट उच्यते, नाभिप्रमाणं जलं लेप उच्यते, परेण नाभेर्जलं यत्तल्लेपोपरि उच्यते, इदानीं जङ्घार्द्धप्रमाणं जलमुत्तरतो यो विधिः स उच्यते - एकः पादो जले कर्त्तव्योऽन्यः स्थले - आकाशे, अथ तीरप्राप्तस्य विधिमाह - 'निष्पगले ति एकः पादो जले द्वितीयश्च आकाशे निष्प्रगलन्नास्ते तत आश्यानः स्थले क्रियते पुनर्द्वितीयमपि पादं निष्प्रगलं कृत्वा ततस्तीरे कायोत्सर्ग करोति ॥ अथ तज्जलं नाभिप्रमाणादि भवति निर्भयं च ततः का सामाचारीत्याह
freesगारित्थीणं तु मग्गओ चोलपट्टमुस्सारे । सभए अत्थग्धे वा ओइण्णेसुं घणं पट्टं ॥ ३४ ॥ निर्भये जले सत्यहरणशीलत्वात् व्यालादिरहितत्वाच्च अगाराणां स्त्रीणां च मार्गतः - पृष्ठतो गच्छति, गच्छता च किं कर्त्तव्यं १, चोलपट्टक उपर्युत्सारणीयः । सभये तु तस्मिन् अत्थग्घे वा 'उत्तिणेसु' अवतीर्णेषु कियत्स्वपि गृहिषु मध्येस्थितः प्रयाति 'घणं पट्ट' न्ति चोलपट्टकं च 'घनं' निबिडं करोति यथा तोयेन नापहियत इति ।
दगतीरे ता चिट्टे निप्पगलो जाव चोलपट्टो उ । सभए पलंबमाणं गच्छ कारण अफुसंतो ॥ ३५ ॥
Jain Educational
For Personal & Private Use Only
विहारे माशुद्धिः
नि. ३३
भा. ३४
नि. ३४-३५
॥ ३२ ॥
inelibrary.org