SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ इह हि प्रत्यपाया नाम दोषाः, के ते?, व्यालादिश्वापदाः स्तेनाः कण्टका म्लेच्छा इति । तत्थ पढमं सुक्केणं भट्ठीए गम्मइ, सो दुविहो - अकंतो अणकंतों, अकंतेण गम्मइ, जोऽवि अकंतो सोवि दुविहो - सपञ्चवाओ निपच्चवाओ य, पच्चवाया य तेणादओ भणिआ, णिष्पञ्चवाएणं गम्मइ । अहवा अणकंता भट्ठी सपच्चवाया य होज्जा ताहे धूली पंथेणं अक्कंतेण गम्मइ, अहव न होज्जा धूलीपंथो सपच्चवाओ य होज्जा ताहे उल्लेणं गम्मइ, सो अ तिविहो - मधुसित्थो पिंडओ चिक्खल्लो य, तत्थेक्केको दुहा - अकंतो अणकंतो य, अकंतेण गम्मइ, प्रासुकत्वात्, सो दुविहो सपच्चवाओ अपच्चवाओ य, निपच्चवाएणं गम्मइ, तस्स असइ अणकंतेणं आत्मादिरक्षाहेतुत्वात् । एवं सर्वत्र निष्प्रत्यपायेन गन्तव्यम् । स्थापना " 'अकंतो अपच्चवाओ' 'अकंतमणकंतो सपच्चवाएतरं चेव' त्ति कहियं ॥ अत्र भ्राष्ट्याः खल्वभावे धूलीपथेन यायात्, आह चतस्सासह धूलीए अकंत निपञ्चएण गंतवं । मीसगसच्चित्तेसुऽवि ss एस गमो सुक्कउल्लाई ॥ २५ ॥ ‘तस्याः’ भ्राष्ट्याः ‘असति’ अभावे सति धूलीपथेन गन्तव्यं, कीदृशेन ? - आक्रान्तेन निष्प्रत्यपायेन चेति । एष तावदचितपृथिवीकायमार्गगमने विधिरुक्तः, तदभावे मिश्रेण पृथिवीकायेन गन्तव्यं, तत्राप्येष एवाधस्त्यो विधिर्दृश्यः, तदभावे सचित्तेन गन्तव्यं, तथा चाह - 'मीसगसच्चित्तेसुवि एस गमो मिश्रसचेतनेष्वपि पृथिवीकायेषु एष गमः -शुष्कार्द्रादिः, । एतदुक्तं भवति-प्रथमं मिश्रशुष्केन गम्यते, तदभावे मिश्रार्द्रेण तदभावे सचित्तशुष्केन, तदभावे सच्चित्तार्द्रेण । अथवा 'एस गमो त्ति " अकंताणकंतसपच्चवायभेयभिन्नो जोएयबो सबत्थ सपञ्चवाओ परिहरणीओ त्ति " एष विधिः । स इदानीं साधुः स्थण्डिलादस्थण्डिलं संक्रामन् कस्मिन् कस्मिन् काले केन प्रमार्जनं करोतीत्यत आह Jain Education International For Personal & Private Use Only netbrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy