SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः ॥ २९ ॥ भवति, आत्मसंयमयोः, तत्रात्मनो विराधना कण्टकादिवेधात्, इतरा तु त्रसादिपीडनात् । इदानीं विराधनाऽधिकदोपप्रदर्शनायाह - 'सिग्गखुप्पंते' 'सिग्गउ'त्ति श्रमो भवति, 'खुप्पंते'त्ति कर्दम एव निमज्जति, सति तत्र शुष्केन पथा गमनमभ्यनुज्ञातमासीत्, तेनापि न गन्तव्यं यद्यसौ धूलीबहुलो भवति मार्गः, किं कारणं ?, यतो धूलीबहुलेनापि पथा गच्छतस्त एव दोषाः के च ते १, संयमविराधना आत्मविराधना च तत्रात्मविराधना अक्ष्णोर्धूलिः प्रविशति, निमज्जन् श्रान्तश्च भवति, उपकरणं मलिनीभवति, तत्र यद्युपकरणक्षालनं करोत्यसामाचारी, अथ न क्षालयति प्रवचनहीलना स्यात्, अत उच्यते 'भट्ठिए गमणं ति, भ्राष्ट्या गन्तव्यं - रजोरहितया तु गन्तव्यमिति । इदानीं भाष्यकार आर्द्रस्य पृथिवीकायस्य भेदान् दर्शयन्नाह - तिविहो उ होइ उल्लो महसित्थो पिंडओ य चिक्खल्लो । लत्तपहलिप्त उंडअ खुप्पिज्जइ जत्थ चिक्खिल्लो ३३॥ (भा०) यस्तावदाद्रः स त्रिविधः - 'मधुसित्थो पिंडओ य चिक्खल्लो' एतेषां यथासङ्ख्येन स्वरूपमाह - 'लत्त पहलित्तउंदग खुप्पि - जति जत्थ चिक्खल्लो' 'लत्त'त्ति अलत्तोऽलक्तकः पथः येन प्रदेशेनालक्तः कामिन्याः पात्यते तावन्मात्रं यो लिम्पति कर्दमः स मधुसित्थकोऽभिधीयते, उंडकाः - पिण्डकास्तद्रूपो यो भवति, पादयोर्यः पिण्डरूपतया लगति स पिण्डक इत्यर्थः, यत्र तु निमज्जनं स्यात्स चिक्खल इति । शुष्कमार्गश्च भाष्यकृता न व्याख्यातः, प्रसिद्धत्वाद्भेदरहितत्वाच्चेति । अथ स मार्गः शुष्कचिक्खल्लरूपोऽपि सप्रत्यपायो निष्प्रत्यपायश्चेति, ते चामी प्रत्यपायाः पच्चवाया वालाइ सावया तेणकंटगा मेच्छा । अकंतमणकंते सपच्चवाएयरे चैव ॥ २४ ॥ Jain Education International For Personal & Private Use Only कर्दमभेदाः भा. ३३ प्रत्यपाया दिनि. २४ ॥ २९ ॥ www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy