SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ अतरुणी अ६, साहम्मिअथेरनपुंसगो अण्णधम्मिअमज्झिमनपुंसगो अ ७, साहम्मिअथेरनपुंसगो अण्णधम्मिअथेरनपुंसगो। अ८, साहम्मिअथेरनपुंसगो अण्णधम्मिअतरुणनपुंसगो अ९, एते नव साहम्मियथेरनपुंसगेण अमुंचमाणेण लद्धा॥ साहम्मिअतरुणनपुंसगो अण्णधम्मिअमज्झिमपुरिसो अ१, साहम्मिअतरुणनपुंसगो अण्णधम्मिअथेरपुरिसो अ २, साहम्मितरुणनपुंसगो अण्णधम्मिअतरुणपुरिसो अ ३, साहम्मितरुणनपुंसगो अण्णधम्मिअमज्झिममहिला अ ४, साहम्मिअतरुणनपुंसगो अण्णधम्मिअथेरी अ५, साहम्मितरुणनपुंसगो अण्णधम्मिअतरुणी अ ६, साहम्मिअतरुणनपुंसगो अण्णधम्मिअमज्झिमनपुंसगो अ७, साहम्मिअतरुणनपुंसगो अण्णधम्मिअथेरनपुंसगो अ८, साहम्मिअतरुणनपुंसगो अण्णधम्मिअतरुणनपुंसगो अ ९, एते नव साहम्मिअतरुणनपुंसगेण अमुंचमाणेण लद्धा ॥ एते नव नवगा साहम्मिअअण्णधम्मिअचारणिआए होति । एगत्थ मिलिआ एक्कासीति ॥ उक्तं पृच्छाद्वारम् । (अथ) “छक्के पढमजयणा" (यदुक्तं)तां विवृण्वन्नाह- तिविहो पुढविकाओ सच्चित्तो मीसओ अ अच्चित्तो। एकेको पंचविहो अच्चित्तेणं तु गंतवं ॥ २२ ॥ त्रिविधः पृथिवीकायः-सच्चित्तो मिश्रोऽचित्तश्चेति, इदानींस त्रिविधोऽप्येकैकः पञ्चप्रकारः, तत्र योऽसौ सचित्तः स कृष्णनीलरक्तपीतशुक्लभेदेन पञ्चधा, एवं मिश्राचित्तावपि, तत्र कतरेण गन्तव्यमित्याह-'अच्चित्तेणं तु गंतवं'ति, तत्र योऽसादवचेतनस्तेन गन्तव्यमित्युत्सर्गविधिः, तत्र स एव पृथिवीकायः शुष्क आर्द्रश्च स्यात् , आह च सुक्कोल्ल उल्लगमणे विराहणा दुविह सिग्गखुप्पते । सुक्कोवि अधूलीए ते दोसा भट्ठिए गमणं ॥२३॥ शुष्कः-चिक्खल्ल आर्द्रश्चेति, तत्र द्वयोः शुष्कायोः शुष्कन गन्तव्यं, किं कारणं ?, यत आर्द्रगमने विराधना द्विधा COSAUSKAS AASTAS PSSSSSCRIKAR मार्गेपृथ्वीकायःनि. २२-२३ पतीपर ले दोसा भट्टिा मां ॥३॥ Jain Educatio n al For Personal & Private Use Only Enabelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy