SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीओघ-- नियुक्तिः द्रोणीया वृत्तिः विहारविधिःभा.३२ नि.८.९ १० ॥२२॥ EGALRSALGANGACARSALALA |मिति, अथ न पृच्छत्यतः 'दोच्च पुच्छणे दोस' त्ति द्वितीयवारामपृच्छति दोषाः-वक्ष्यमाणाः, के च ते ? इत्याह-'सरण' गाहद्धं, स्मरणमाचार्यस्यैव संजातं, एवंविधमन्यथा व्यवस्थित कार्यमन्यथा कथंचित्संदिष्टं, 'सुय'त्ति श्रुतमाचार्यथा ते तत्राचार्या न विद्यन्ते यन्निमित्तं चासौ प्रेष्यते, तद्वा कार्य तत्र नास्ति, 'साहु' त्ति अथवा विकाले साधुः कश्चित्तस्मास्थानादागतस्तेन कथितं यथा स आचार्यस्तत्र नास्तीति, 'सण्णि'त्ति अथवा सज्ञी-श्रावक आयातस्तेनाख्यातं, 'अंतो' त्ति अभ्यन्तरतः, कस्य ?, प्रतिश्रयस्य, केनचिदुल्लपितं, यथा-अस्माकमप्येवंविधाः साधव आसन , ते च ततो गता मृता वा, 'बहि' त्ति बाह्यतः प्रतिश्रयस्य श्रुतमन्यस्मै कथ्यमानं केनचित् , 'अन्नभावणं ति योऽसौ गन्ता सोऽन्यभावः उन्निक्रमितुकामः, एतच्चाचार्याय तत्सङ्घाटकेनाख्यातं, ततश्चासौध्रियते केनचिद्व्याजेन ॥यदि पुनरसौ गन्ता न प्रबोधं यायात्ततः| बोहण अप्पडिबुद्धे गुरुवंदण घट्टणा अपडिबुद्धे । निचलणिसण्णझाई दह चिट्टे चलं पुच्छे ॥९॥ ___ अचेतयति सति तस्मिन् गन्तरि बोधनं गीतार्थः करोति॥ततः साधुरुत्थायाचार्याभ्यासमेति, गत्वा च यद्याचार्यो विबुद्धस्ततोऽसौ गुरवे वन्दनं करोति, अथाद्यापि स्वपिति ततः संघट्टना चाचार्यपादयोः शिरसा घट्टना-चलनं क्रियते, अथासौ प्रतिबुद्ध एव किन्तु निश्चलो निषण्णः-उपविष्टो ध्यायतीति, ततस्तमेवंभूतं निश्चलं निषण्णध्यायिनं दृष्ट्वा किं कर्तव्यमित्याह'चिट्टे' स्थातव्यं, तेन गुरुध्यानव्याघातेन महाहानिसंभवात, 'चलं पुच्छेत्ति अथ चलोऽसौ ततः प्रष्टव्यः-भगवन् ! स एषोऽहं गच्छामीति । ततश्चासावाचार्येण संदिष्टः-इदमेवं त्वया कर्त्तव्यमिति ब्रजति, स चेदानीं गन्तुं प्रवृत्त इत्येतदेवाहअप्पाहि अणुन्नाओ स सहाओ नीइ जा पहायति । उवओगं आसपणे करेइ गामस्स सो उभए ॥१०॥ २२॥ SS jain Education na For Personal & Private Use Only Penelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy