________________
चार्याः खल्वपूर्वा सामाचारी प्ररूपयेयुः, अपूर्व चार्थपदं, तत्रस्थांश्च तानामन्त्रयन्त्यसौ-भो भिक्षवः ! अमुकं मे गमनकार्यमुपस्थितं, तत्र
गच्छेन्ज को णु सवेऽवऽणुग्गहो कारणाणि दीविंता।।
अमुओ एत्थ समत्थो अणुग्गहो उभयकिइकम्मं ॥ ३२ ॥ (भा०) कतमः साधुस्तत्र च गमनक्षमः १, तत्राचार्यवाश्रवणानन्तरं सर्वेऽपि साधव एवं ब्रुवन्ति-अहं गच्छाम्यहं गच्छामीत्यनुग्रहोऽयमस्माकं । तत्राचार्यों वैयावृत्त्यकरयोगवाहिदुर्बलादीनि कारणानि 'दीपयित्वा' स्वयं प्रदर्येदं भणति-अम-IN कोऽत्र कार्ये 'समर्थः' क्षमः, ततश्च योऽसावाचार्येणोक्तः अयं क्षम इति स भणति-अनुग्रहो मेऽयं, ततः को विधिः, ततः। स जिगमिषुः साधुराचार्यस्य चैत्यसाधुवन्दनां करोति, यदि पर्यायेण लघुस्ततः शेषाणामपि चैत्यसाधूनां वन्दनां करोति, अथवाऽसौ गन्ता साधू रत्नाधिकस्ततस्ते साधवस्तस्य चैत्यसाधुवन्दनां विदधाति, एतदुभयकृतिकर्म-वन्दनं । ततः स गन्ता साधुः किं करोति जिगमिषुः सन् ?
पोरिसिकरणं अहवावि अकरणं दोचपुच्छणे दोसा ।
सरण सुय साहु सन्ती अंतो बहि अन्नभावेणं ॥८॥ यद्यसौ सूर्योद्गमे यास्यति ततः प्रादोषिका सूत्रपौरुषीं करोति, अथवा रात्रिशेषे यास्यति प्रयोजनवशात् ततः सूत्रपौरुषीमकृत्वैव स्वपिति, एतत्पौरुषीकरणमकरणं चेति । पुनरपि च तेन गच्छताऽऽचार्यः प्रच्छनीयः प्रत्यूषसि-यास्याम्यह
का रत्नाधिकस्तावन्दनां करोति, अयं क्षम कारणानि दीपा
Jain Education
For Personal & Private Use Only
Joibrary.org