SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः एकाकित्वे कारणानि भा. २८२९-३० ॥२०॥ SAMASANASAMACROMAL एगागी होज्जा ॥ इदानीं गाथार्थः-'फिडितः' प्रभ्रष्टः, गच्छतामेव सर्वेषां पथिद्वयप्रदर्शनात्संजातमोहोऽन्येनैव पथा प्रयातस्तत एकाकी भवति । 'परिरएणं वा' परिरयो-गिर्यादेः परिहरणं तेन वा एकाकी कश्चिदसहिष्णुर्मन्दगतिर्वा कश्चित्साधुः यावन्न मिलति तावदेकाकी भवति । उक्तं फिडितद्वारम् , इदानीं ग्लानद्वारमुच्यते सोऊणं व गिलाणं ओसहकजे असई एगो ॥ २९ ॥(भा०) गिलाणनिमित्तेण एगागी हुज्जा, तस्स ओसहं वा आणियवं । असइ संघाडयस्स ताहे एगागी वच्चिज्जा, अहवा गिलाणो सुओ ताहे सबेहिं गंतबं । अहप्पणो आयरिआ थेरा ताहे तेसिं पासे अच्छियवं, ताहे संघाडयस्स असइ एगागी वञ्चिज्जा । इदानीमक्षरगमनिका-श्रुत्वाऽन्यत्र ग्लानं सङ्घाटकाभावे एकाकी ब्रजति, यदिवा स्वगच्छ एव ग्लानः कश्चित्, तदर्थमौष-| धादीनामानयनार्थं व्रजत्येकाकी द्वितीयाभावे सति ॥ उक्तं ग्लानद्वारम् , इदानीमतिशयिद्वारम् अइसेसिओव सेहं असई एगाणिभं पठावेजा। कोई अतिसयसंपण्णो सो जाणइ, जहा एयस्स सेहस्स सयणिज्जगा आगया, ताहे सो भणति-एयं सेहं अवणेह, जइ न | 1 देकाकी भवेत् । २ ग्लाननिमित्तेन एकाकी भवेत् , तस्यौषधं वा आनेतव्यं, असति संघाटकस्य तदैकाकी व्रजेत, अथवा ग्लानः श्रुतस्तदा सर्वैर्गन्तव्यं, अथात्मन आचार्याः स्थविरास्तदा तेषां पार्षे स्थातव्यं, तदा संघाटकस्यासति एकाकी व्रजेत् । ३ कश्चित् अतिशयसंपन्नो जानाति स:-यथैतस्य शक्षकस्य स्वजना आगताः, तदा स भणति-एनं शैक्षमपनयत, न यद्यपनयत. + एगाणिोऽवि गच्छे प्र० पयट्टेजा (वृ०)। ॥२०॥ in Educa For Personal & Private Use Only Labelbrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy