SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ निजवग्गस्स सगासं असई एगाणिओ व गच्छिज्जा। सुत्तत्थपुच्छगो वा गच्छे अहवाऽवि पडिअरि ॥२८॥ (भा.) निर्यापयति-आराधयति निर्यामकः-आराधकस्तस्य 'सकाशं' मूलम् असति-द्वितीयाभावे एकाक्यपि कालं कर्तुकामो गच्छेत् , सूत्रार्थपृच्छको वा गच्छेत् । उत्तमार्थस्थितस्यैकाक्यपि मा भूद्व्यवच्छेदः 'अहवावि पडियरि' अथवाऽपि 'प्रतिचरितुं' प्रतिचरणाकरणार्थम् , 'उत्तमढे वा' सो साहू उत्तमह पडिवज्जिउकामो, आयरियसगासे य नत्थि निजमओ, ताहे अन्नत्थ वच्चेज्जा, तो ससंघाडओ वच्चउ, असति ताहे एगो एगाणिओ वच्चेज्जा, अहवा उत्तिमपडिवण्णओ साहू सुओ, तस्स सुत्तत्थतदुभयाणि अपुबाणि, इमस्स अ संकिआणि, अण्णस्स य नत्थि, ताहे तत्थ पडिपुच्छगनिमित्तं वच्चेजा। अथवा उत्तिमपडिअरएहिं गम्मति ॥ फिडिअद्वारं व्याचिख्यासुराह फिडिओ व परिरएणं मंदगई वावि जाव न मिलेज्जा। _ 'फिडिए' त्ति एते पंथेण वच्चंति, तत्थ कोइ पंथाओ उत्तिण्णो, अण्णेण वच्चेजा, अहवा थेरो, तस्स य अंतरा गड्डा डोंगरा वा, जे समत्था ते उजुएण वच्चंति, जो असमत्थो सो परिरएणं-भमाडेण वच्चइ, ततो जाव ताणं न मिलइ ताव उत्तमार्थे वा, स साधुरुत्तमार्थ प्रतिपत्तुकामः, आचार्यसकाशे च नास्ति निर्यामकः, तदाऽन्यत्र व्रजेत् , तदा ससंघाटको व्रजतु, असति तदेक एकाकी व्रजेत् , अथवोत्तमार्थप्रपन्नः साधुः श्रुतः, तस्य सूत्रार्थतदुभयान्यपूर्वाणि, अस्य च शङ्कितानि, अन्यस्य च न सन्ति, तदा तत्र प्रतिपृच्छानिमित्तं ब्रजेत्, अथवा उत्तमार्थप्रतिचरकैः गम्यते । २ स्फिटित इति, एके पथि ब्रजन्ति, तत्र कश्चित् पथ उत्तीर्णः, अन्येन प्रजेत् , अथवा स्थविरः, तस्य च अन्तराले गर्ता | पर्वता वा, ये समास्ते जुकेन ब्रजन्ति, योऽसमर्थः स परिरयेण-भ्रमणेन ब्रजति, ततो यावत्तेषां न मीलति ताव Jain Education internationa For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy