SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अवह ताहे एस ण करेति पवजं, ततो सो असइ संघाडयस्स एगाणिओवि पट्टविजइ ॥ इदानीमक्षरार्थः-अतिशयी वा कश्चिदभिनवप्रव्रजितं द्वितीयेऽसत्येकाकिनमपि प्रवर्तयेत् । उक्तमतिशयिद्वारम् , इदानी देवताद्वारम् देवय कलिंगरुवणा पारणए खीररुहिरं च ॥३०॥ (भा०) ' ईंह कलिंगेसुजणवएसु कंचणपुरं नगरं, तत्थायरिआ बहुस्सुआ पहाणागमा बहुसिस्सपरिवारा, ते अण्णया सिस्साण सुत्तत्थे दाऊण सन्नाभूमि वच्चंति, तस्स य गच्छंतस्स पंथे महति महालतो रुक्खो, तस्स हेवा देवया महिलारूवं विउवित्ता कलुणकलुणाई रोवति, सा तेण दिट्ठा, एवं बितिअदिवसेवि, तओ आयरियस्स संका जाया-अहो ? कीस इमा एवं रोवइ ति, ताहे ओबत्तिऊण पुच्छिआ किं पुण धम्मसीले-रुयसि ?, सा भणइ-भगवं! किं मम थेवं रोइयवं?, आयरिओ भणइ-किं कहं वा?, सा भणइ-अहमेयस्स कंचणपुरस्स देवया, एयं च अइरा सबं महाजलप्पवाहेण पलाविजिहिति तेण रुआमि त्ति, एते य साहुणो एत्थ सज्झायंति, ते अ अन्नत्थ गमिस्सतित्ति अओ रुआमि, आयरिएण भणिअं-कहं पुण एवं जाणि-10 तदैष न करोति प्रव्रज्या, ततः सोऽसति संघाटकस्य एकाक्यपि प्रस्थाप्यते । २ इह कलिङ्गेषु जनपदेषु काञ्चनपुरं नगरं, तत्राचार्या बहुश्नुताः प्रधानागमा बहुशिष्यपरिवाराः, तेऽन्यदा शिष्येभ्यः सूत्राओं दवा सम्ज्ञाभूमि ब्रजन्ति, तस्य च गच्छतः पथि महातिमहान् वृक्षः, तस्याधो देवता महिलारूपं विकुर्य करुणकरुणानि रोदिति, सा तेन हटा, एवं द्वितीयदिवसेऽपि, तत आचार्यस्य शङ्का जाता-अहो ? कुत इयमेवं रोदिति ? इति, तदा अपवर्त्य पृष्टा-किं पुनर्धर्मशीले ! रोदिषि ?, सा भणति-भगवन् ! किं मम स्तोकं रोदितव्यम् ?, भाचार्यों भणति-किं कथं वा!, सा भणति-अहमेतस्य काञ्चनपुरस्य देवता, एतच्चाचिरात् सर्व महाजलप्रलयेन प्रप्लाविष्यते तेन रोदिमि इति, एते च साधयोऽन्त्र स्वाध्यायन्ति ते चान्यत्र गमिष्यन्तीति अतो रोदिमि, | आचार्येण भणितं-कथं पुनरेतत् ज्ञायते ?, SACHUCASCO dain Education Internasonal For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy