SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ श्रीओघ- द्यावद्गुरुरागतः, ततो गुरुः सामायिकसूत्रमाकृष्य दैवसिकमतिचारं चिन्तयति, तेऽपि गुरौ तथास्थिते तूष्णींभावेन आवश्यक नियुक्तिः कायोत्सर्गस्था एव दैवसिकमतिचारं चितयन्ति । अन्ये त्वाचार्या एवं ब्रुवते, यदुत ते साधवः सूत्रार्थ क्षरन्तस्तावत् नि. ६३५द्रोणीया तिष्ठन्ति यावद्गुरुरागतः, ततो गुरुः सामायिकसूत्रं पठति, तेऽपि कायोत्सर्गस्था एव सामायिकसूत्रं समकं मनसा पठन्ति, ६३७ कालवृत्तिः । ततः सामायिकं पठित्वाऽतिचारं चिन्तयंति, आयरिओ अप्पणो अतियारं द्विगुणं चिंतइ, किंनिमित्तं ?, ते साहुणो बहुगं 8 ग्रहणविधिः हिंडिया ततो तत्तिएण कालेण चिंतित्रं न सकति । नि. ६३९ ॥२०॥ जो होन्ज उ असमत्थो बालो वुड्डो गिलाणपरितंतो। सो आवस्सगजुत्तो अच्छेज्जा निजरापेही ॥ ६३७॥ ४ यस्तु साधुरनागतकायोत्सर्गकरणेऽसमर्थो भवेद्बालो वृद्धो रोगातॊ ज्वरादिना स आवश्यकयुक्तस्तस्यामेव प्रतिक्रमण भूमौ उपविष्टः कायोत्सर्ग करोति, एवं निर्जरापेक्षी तिष्ठेत् । | आवासगं तु काउं जिणोवदिढ गुरूवएसेणं । तिन्निथुई पडिलेहा कालस्स विही इमो तत्थ ॥ ६३८ ॥ एवमनेन क्रमेणावश्यकं कृत्वा परिसमाप्य जिनोपदिष्टं गुरूपदेशेन पुनश्च स्तुतित्रयं पठन्ति स्वरेण प्रवर्द्धमानमक्षरैर्वा,प्रथमा है श्लोकेन स्तुतिर्द्वितीया बृहच्छन्दोजात्या बृहत्तरा तृतीया बृहत्तमा एवं प्रवर्द्धमानाः स्तुतीः पठन्ति मङ्गलार्थमिति, ततः कालस्य प्रत्युपेक्षणार्थ निर्गच्छन्ति, किं कालस्य ग्रहणवेला वर्ततेन वा? इति, तत्र च-कालवेलानिरूपणे एष विधिरिति वक्ष्यमाणः।। दुविहो य होइ कालो वाघातिम एयरो य नायबो । वाघाओ घंघसालाएँ घट्टणं सडकहणं वा ॥ ६३९॥ ॥२०॥ द्विविधो भवति कालो-व्याघातकाल इतरश्च-अव्याघातकालः, तत्र व्याघातकालं प्रतिपादयन्नाह-व्याघातः 'घव-16 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy