SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ SAROKA सामध्ये गणस्य तिन प्रत्युपेक्षणीयाः, धम् !, एका वडिलमूमिवसतेरासन्ना मध्ये या अभ्या रे, एवमतास्तिनः स्थण्डि- II लभूमयो भवन्ति, तथाऽन्यास्तिस्र एव तस्मिन्नेवाङ्गणे आसन्नतरे भवन्ति अनधिकासिकाः-सम्जावेगोत्पीडितः सन् या याति सीः तिन एवं भवन्ति, एका वैसतेरासनतर प्रदेशेऽन्या मध्येऽम्या दरै, एवमती अन्तः-मध्येऽङ्गणस्य पडू भवम्ति तवा पट् च बाह्यत इति-अङ्गणस्य बहिः पंडेवमेवं भवन्ति । एवमेव प्रश्रवणे कायिकायों द्वादश मूमयः प्रत्युपक्ष्यन्ते, षडङ्गणमध्ये बँट् चाङ्गणबाह्यत एव, एताः सेवी एवं उच्चारकायिकाभूमीश्चतुविशतिं प्रत्युपेक्ष्य पुनश्च कलिस्वापि ग्रहणे तिन एवं भूमयः प्रत्युपेक्षणीया भवन्ति, ताश्च कालभूमयो जघन्येन हस्तान्तरिताः प्रत्युपेक्ष्यन्ते, एवमनेन प्रकारेण कृतेन अर्थ सूर्यो यथाऽस्तमुपयाति तथा कर्तव्ये । अंई पुणे निवाधाओ आवासं तो करेंति सववि । सडाइकहणवाधायताए पच्छा गुरू ठति ॥ ६३५॥ | एवं सूर्यास्तमयानन्तरं यदि निर्व्याघातो गुरु:-क्षणिक आस्ते ततः सर्व एवाऽऽवश्य-प्रतिक्रमणं कुर्वन्ति, अथ श्राद्धधर्म-15 कथादिना व्याघातों गुरोर्जातः-अक्षणिकस्वं ततः पश्चाद्गुरुरावश्यकभूमौ संतिष्ठन्ते ।। सेसी उ हासत्ती आपुच्छित्तीण ठति सट्टाणे । सुतत्वझरणहउ आयरिऍ ठियमि देवसिंयं ॥ ६३६ ।। शेषास्तु साधवो यथाशस्त्याऽऽपृच्छये गुरु स्वस्थाने स्वस्थाने यथारलाधिकतयाऽऽवश्यकभूमौ तिष्ठन्ति, किमर्थ ! 'सूत्रार्थक्षरणहेतोः' सूत्रार्थगुणमानिमित्त तस्यामाश्यकभूमी कायोत्सर्गेण तिष्ठम्ति, तंत्र केचिदेव मणम्त्याचा ६ यदुत ते साधवः सामायिकसूत्रं पठित्वा कायोत्सर्गेण तिष्ठन्ति, कायोत्सर्गस्थिताश्च ग्रन्थार्थीन् चिन्तयन्तस्तिष्ठन्ति ताव ARRAKAKARAN R ANG Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy