SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ विसए भायमाणस्स बुनियदु कहं होजाचदिक्षुणा परिभवत्, अन्तःपुरे तत्प्रतिबद्धो दीक्षित इति कुप्यते , आज्ञालोपे वा काचिदाज्ञा लोपिता-न कृता ततश्च कुप्येत् ?, अन्तःपुरे प्रवेशं कृत्वा * केनचिल्लिङ्गधारिणा विकर्म कृतं ततः प्रद्वेषं यायात् , वादिना वा केनचिद्भिक्षुणा परिभूत इति, ततो निमित्तात् स इतिराजा प्रद्विष्यति प्रदुष्येद्वा । द्वारम् । 'तं पुण रायदुढे कहं होज्जा ?, केणति लिंगत्थेणमंतेउरमवरद्धं होजा । अहवा जहा वा वादिणा वादे “तस्स पंडियमाणस्स बुद्धिल्लस्स दुरप्पणो । मुद्धं पाएण अक्कम्म वाई वाउरिवागओ ॥१॥” एवं राय दुर्छ | भविज्जा, निविसए भत्तपाणपडिसेहे उवगरणहरे अ एत्थ गच्छेण चेव वच्चंति, जत्थ जीवचरित्तभेओ तत्थ एगाणिओ होज्जा । दारं ॥ क्षुभितद्वारं व्याचिख्यासुराह खुभिए मालुज्जेणी पलायणं जो जओ तुरिअं ॥ २६ ॥ (भा०) क्षोभे एकाकी भवति, क्षोभः-आकस्मिकः संत्रासः, तत्र 'मालुजेणि' त्ति माला अरहट्टस्य पतिता, उज्जयनी नगरी, | उज्जयिन्यां बहुशो मालवा आगत्यागत्य मानुषादीन् हरन्ति, अन्यदा तत्र कूपेऽरघट्टमाला पतिता, तत्र केनचिदुक्तंमाला पतिता, अन्येन सहसा प्रतिपन्नं मालवाः पतिताः, ततः संक्षोभः, तत्र किं भवति ?, आह-पलायणं जो जओ तुरिय 'पलायनं' नाशनं यः कश्चिद्यत्र व्यवस्थितस्तच्छृतवान् स तत एव नष्ट इति । 'मालुजेणित्ति दृष्टान्तसूचकं वचनम् । तत् पुना राजद्विष्ट कथं भवेत् ?, केनचित् लिङ्गस्थेनान्तःपुरमपराद्धं भवेत , अथवा यथा वा वादिना वादे-तस्य पण्डितमन्यस्य बुद्धिमत्ताभि-15 मानिनो दुरात्मनः । मूर्धानं पादेनाक्रम्य वादी वायुरिवागतः ॥१॥ एवं राजद्विष्टो भवेत्, निर्विषये भक्तपानप्रतिषेधे उपकरणहरे चात्र गच्छेनैव बजन्ति, यत्र जीवचारित्रभेदस्तत्रैकाकी भवेत् । द्वार। CARRIERG ओ.४ Jain Education a l For Personal & Private Use Only alnelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy