SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीओघनियुक्तिः द्रोणीया वृत्ति ॥ १८ ॥ भेदेषु ?, नेत्याह- 'चरिमदुए' इत्यादि, 'चरिमे' पश्चिमे द्वये 'भवति' जायते 'गणभेदः' गच्छपृथग्भावः, एकैक इत्यर्थः । | 'रायदुद्रुमवि तहेव बारससंवच्छरेहिं होहिंति' । भेदचतुष्टयस्वरूपदर्शनायाह निविसउत्तिय पढमो बिइओ मा देह भत्तपाणं तु । तइओ उवगरणहरो जीवचरित्तस्स वा भेओ॥२४॥ (भा०) सुगमा, वरं - 'जय'त्ति जीवितभेदकारी चतुर्थो भेदश्चारित्रभेदकारी वा चतुर्थो राजा, उपकरणहारिजीवितचारित्रहा - रिणोर्गणभेदः कार्य इति । 'तं चउविहं निबिसओत्ति य पढमो बिइओ मा देह भत्तपाणं तु । तइओ उवगरणहरो जीवचरित्तस्स वा भेओ' ॥ आह- कथं पुनः साधूनां त्यक्तापराधानां राजभयं भवति ?, "यस्य हस्तौ च पादौ च, जिह्वाग्रं च सुयन्त्रितम् । इन्द्रियाणि च गुप्तानि, तस्य राजा करोति किम् ? ॥ १ ॥” सत्यमेतत् किं तर्हि ? - अहिमर अणिट्ठदरिसणवुग्गाहणया तहा अणायारे । अवहरण दिक्खणाए आणालोए व कुप्पिज्जा ॥ २५॥ (भा०) अंतेरप्पवेसो वा निमित्तं च सो पउसेज्जा । Jain Education XL व्याख्या – 'अभिमराः' अभिमुखमाकार्य मारयन्ति म्रियन्ते वेत्यभिमराः, कुतश्चित्कोपाद्राजकुलं प्रविश्यापरं व्यापादयन्तीति, साधूनां किमायातमिति चेत्, उच्यते, अन्यथा प्रवेशमलभमानैः कैश्चित्साधुवेषेण प्रविश्य तत्कृतं, ततश्च निर्विवेकित्वात्स राजा साधुभ्यः कुप्येत्, कुप्येदिति चैतत्क्रियापदं प्रतिपदं योजनीयं, अभव्यत्वात्, अनिष्टान् - अप्रशस्तान् मन्यमानो दर्शनं नेच्छति, प्रस्थानादौ च दृष्ट्वा इति कुप्येत् । 'व्युद्राहणता' विशब्दः कुत्सायामुत्-प्राबल्येन केनचित्प्रत्यनीकेन व्युद्धाहितः, यथैते तवानिष्टं ध्यायन्तीति कुप्येत् । लोकं प्रत्यनाचारं समुद्देशादीन् दृष्ट्वा कुप्येत्, अपहरणं कृत्वा For Personal & Private Use Only १प्रतिलेखनाद्वारे अशिवादिः भा-२३-२४ २५॥ ॥ १८ ॥ Selibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy