________________
श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः
॥ १८९ ॥
स्थानानि ? इत्यत आह-वेदना - क्षुद्वेदना तत्प्रशमनार्थं भुङ्क्ते, तथा वैयावृत्त्यार्थं तथा ईर्यापथिकाशोधनार्थं तथा संयमार्थ स च पेहोपेहपमज्जणादिलक्षणः, तथा 'पाणवत्तियाएं' प्राणसंधारणार्थं, षष्ठं पुनर्धर्मचिन्तार्थं भुङ्क्ते । अधुनैतां गाथां भाष्यकृत्प्रतिपदं व्याख्यानयति, आद्यावयवं तावदाह - नास्ति श्रुत्सरिसी वेदनाऽतो भुञ्जीत तत्प्रशमनार्थ। दारं । 'छाओ'त्ति बुभुक्षितो वैयावृत्त्यं कर्त्तुं न शक्नोति अतो भुङ्क्ते । दारं । ईर्यापथिकां बुभुक्षितो न शोधयति यतोऽतस्तच्छोधनार्थं भुङ्क्ते । दारं । तथा 'पेहाईयं वत्ति 'पेहोपेहपमज्जण' इत्यादिकं संयमं बुभुक्षितः कर्त्तुं न शक्नोति यतोऽतो भुङ्क्ते । दारं । 'थामो वा' प्राणस्तस्य परिहानिर्भवति यदि न भुङ्क्ते अतस्तदर्थं भुञ्जीत । दारं । तथा गुणनं पूर्वपठितस्य अनुप्रेक्षा- चिन्तनं ग्रन्थार्थयोः एतदसौ कर्त्तुमसमर्थः सन् भुङ्क्ते । दारं ॥
अहवा न कुज्ज आहारं, छहिं ठाणेहिं संजए । पच्छा पच्छिमकालंमि, काउं अप्पक्खमं खमं ॥ ५८१ ॥ आयंके उवसग्गे तितिक्खया बंभचेरगुत्तीए । पाणदयातव हेडं सरीरवोच्छेयणट्ठाए ॥ २९२ ॥ ( भा० ) आर्यको जरमाई राया सन्नायगा व उवसग्गा । बंभवयपालणट्ठा पाणदयावास महियाई ॥ २९३ ॥ ( भा० ) तवहेउ चउत्थाई जाव छउम्मासिओ तवो होइ । छद्धं सरीरवोच्छेयणढया होयणाहारो ॥ २९४ ॥ ( भा० ) एएहिं छहिं ठाणेहिं, अणाहारो य जो भवे । धम्मं नाइकमे भिक्खू, झाणजोगरओ भवे ॥ ५८२ ॥
I
अथवा न कुर्यादेवाहारमेभिः पतिः स्थानैर्वक्ष्यमाणलक्षणैः । तत्र नियुक्तिकार एव षष्ठं पदं व्याख्यानयन्नाह - 'पच्छा पच्छिमकालंमि' पश्चिमकाले संलेखनाकाले 'आत्मक्षमाम्' आत्महितां क्षमां क्षान्तिमुपशमं कृत्वा ततः पश्चात् सुखेन
Jain Education International
For Personal & Private Use Only
भोजनशुद्धिः नि. ५७६-५७८ ४ आहार का* रणानि नि.
५७९-५८० भा. २९०२९१ अना
हारकार
णानि नि. ५८१-५८२
भा. २९२२९४
॥ १८९॥
www.jainelibrary.org