SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ सोही चउक्कभावे विगइंगालं च विगयधूमं च । रागेण सयंगालं दोसेण सधूमगं होइ ॥ ५७६ ॥ जत्तासाहणहेउं आहारेंति जवणहया जइणो । छायालीसं दोसेहिं सुपरिसुद्धं विगयरागा ॥५७७॥ हियाहारा मियाहारा, अप्पाहारा य जे नरा । न ते विजा तिगिच्छंति, अप्पाणं ते तिगिच्छगा ॥५७८॥ शुद्धौ चतुष्ककं भवति नामस्थापनाद्रव्यभावरूपं, तत्र नामस्थापने सुगमे, द्रव्यशोधिः पूर्ववत् , भावविषया पुनः शोधिः विगताङ्गार विगतधूमं च भुञ्जानस्य भावशोधिर्भवति, कथं सागारं कथं वासधूम भवतीति ?, एतदेवाह-रागेण' इत्यादि सुगमं ॥'चारित्रयात्रासाधनार्थ धर्मसाधननिमित्तमाहारयन्ति यापनार्थ-शरीरसंधारणार्थ मुनयः षट्चत्वारिंशद्दोषैः |सुपरिशुद्धमाहारयन्ति, के च ते ?, षोडशोद्गमदोषाः पोडशोत्पादनादोषाः दशैषणा दोषाः संजोयणा पमाणं सांगारं सधूमगं चेत्येते षट्चत्वारिंशत्, एभिर्विशुद्धं सद् विगतरागा आहारयन्ति ॥सिलोगो सुगमः । उक्तो भुञ्जनविधिः, 'कारणे'त्ति द्वारं व्याख्यानयन्नाह छण्हमन्नयरे ठाणे, कारणमि उ आगए। आहारेज(उ) मेहावी, संजए सुसमाहिए॥५७९॥ दवेयणवेयावचे इरियहाए य संजमहाए। तह पाणवत्तियाए छटुं पुण धम्मचिंताए ॥५८०॥ नत्थि छुहाए सरिसया वेयण भुंजेज तप्पसमणहा । छाओ वेयावच्चं न तरइ काउं अओ धुंजे ॥२९०॥ (भा०) इरियं नवि सोहेइ पेहाईयं च संजमं काउं । थामो वा परिहायइ गुणणुप्पहासु य असत्तो ॥ २९१॥ (भा०) षण्णां स्थानानामन्यतरस्मिन् स्थाने-कारणे आगते सति आहारयेन्मेधावी संयतः सुसमाहितः। कानि च तानि षट् Jain Education in For Personal & Private Use Only A brary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy