________________
ASSOCIAISRACASSIC
त्पादनाशद्धमेषणादोषवर्जितं साधारणमेतद्रव्यमित्येवं जानानोऽदुष्टेनान्तरात्मना कवलं गुडादेराददानः साधर्भवति। 8'ससार' ज्ञानदर्शनचारित्रसारवान् भवति । कथं पुनरसारः साधुर्भवति ? अत आह-उद्गमोत्पादनाशुद्धमेषणादोषवर्जितं साधारणमेतद्गडादीत्येवमजानानो दुष्टेन भावेनाददानः साधुः स्तेयं करोति ततोऽसारोऽसौ । स कथं पुनः ससारो भवति ?-उद्गमोत्पादनाशुद्धमेषणादोषवर्जितं 'साधारणं' तुल्यमेतत्सर्वेषां गुडादीत्येवं जानानोऽदुष्टान्तरात्मा स्वल्पमाददानः साधुर्निर्जरां करोति अतः ससारो ज्ञानदर्शनचारित्रैरिति । इदानीं ससारः कदाचिद्भोजनार्थमुपविशन् भवति18 कदाचिदुपविष्टः कदाचिदुत्थितः, एतत्प्रदर्शनायाह-अन्त्यं-प्रत्यवरं वल्लचणकादि तदप्यन्त्यं-पर्युषितं चणकादि अन्त्यम
प्यन्त्यमन्त्यान्त्यं भक्षयिष्यामि एवंविधेन परिणामेनोपविष्टो मण्डल्यां भुङ्क्ते यस्तथैव एष साधुः शुभपरिणामत्वात्ससार ४ उपविष्टः ससारश्चोत्थितः, तस्य शुभपरिणामस्याप्रतिपतितत्वात् , एवमेव भङ्गत्रितयं योजनीयं, तत्र प्रथमो भङ्गः ससारो निविट्ठो ससारो उढिओ १, ससारो निविट्ठो असारो उढिओ बिइओ भंगो २, असारो निविट्ठो ससारो उडिओ तइओ ३, असारो निविट्ठो असारो उढिओ एस चउत्थो ४, सारश्चात्र ज्ञानादि, आदिग्रहणाद्दर्शनं चारित्रं चेति, तेन ज्ञानादिना सहितो यः साधुः स ससारो भण्यते । अत्र च समुद्रवणिजा दृष्टान्तः॥ एगो समुद्दवणिओ बोहित्थं भंडस्स भरिउ ससारो गओ, ससारो य पउरं हिरन्नाइ विढवेऊण आगओ। अण्णो पुण ससारो भंडं गहेऊण गओ निस्सारो टू आगओ कवडियाएवि रहिओ, तंपि पुबेल्लयं हारेऊण आगओ। अण्णो असारो अंगबित्तिओ णिहिरण्णो गओ ससारो आगओ पभूयं विढवेऊण । अण्णो पुण असारो हिरण्णरहिओ गओ असारो चेव आगओ कवडियाएवि रहिओ ॥ एवं
KARNAGACAKACASSAGAR
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org