________________
श्रीओघद्रोणीया वृत्तिः
ग्रहणवि|धिः भा. २८६-२८९ | संसाररा| सारते नि. ५६७-५७२
॥१८७॥
भोक्तव्यं तरिकाच्छेदेनेत्यर्थः, अथवा सिंहभक्षितेन, सिंहो हि किल एकदेशादारभ्य तावद्धले यावत्सर्वं भोजनं निष्ठितं तच्चैकेन बहुभिर्वा भोक्तव्यं, वर्जयित्वा धूमाङ्गारक, द्वेषरागौ वर्जयित्वेत्यर्थः । इदानीं वदनप्रक्षेपणशोधिं दर्शयन्नाहअसुरसुरं अचवचवं अदुयमविलंबिअंअपरिसाडिं।मणवयणकायगुत्तो जइ अह पक्खिवणसोहिं॥२८९॥(भा०) | असुरसुरं भुङ्क्ते-सरडसरडं अकरितो 'अचवचवं' वल्कमिव चर्वयन् न चबचबावेइ, तथा 'अद्रुतम्' अत्वरितं, तथा
'अविलम्बितम्' अमन्थरं अपरिशाटि मनोवाकायगुप्तो भुञ्जीत, न मनसा विरूपमिति चिन्तयति, वाचा नैवं वक्ति, यदुत 8 को इमं भक्खेइ ? जो अम्हारिसो न होइ, काएण उद्घोसए मुहेण न देइ, एवं त्रिगुप्तस्य भुञ्जानस्य प्रक्षेपणशोधिर्भवति॥
उग्गमउप्पायणासुद्धं, एसणादोसवजि। साहारणं अयाणंतो, साहू हवइ असारओ॥५६७ ॥ उग्गमउप्पायणासुद्धं एसणादोसवजिअं । साहारणं वियाणंतो, साहू हवइ ससारओ ॥ ५६८॥ | उग्गमउप्पायणासुद्धं, एसणादोसवजिअं । साहारणं अयाणंतो, साहू कुणइ तेणिअं॥५६९॥ उग्गमउप्पायणासुद्धं, एसणादोसवजि। साहारणं वियाणंतो, साहू पावइ निजरं ॥५७०॥ अंतंतं भोक्खामित्ति बेसए भुंजए य तह चेव । एस ससारनिविट्ठो ससारओ उढिओ साहू ॥५७१ ॥ एमेव य भंगतिअंजोएयचं तु सारनाणाई। तेण सहिओ ससारो समुद्दवणिएण दिटुंतो॥५७२॥ ___उद्गमशुद्धं उत्पादनाशुद्धं एषणादोषवर्जितं 'साधारणं' सामान्यं गुडादि अजानानः-अतिमात्रं दुष्टेन भावेन आददानः योऽसौ पतगहो भ्रमति तस्मात् साधुः 'असारकः' अप्रधानज्ञानदर्शनचारित्राण्यङ्गीकृत्यासारः स भवति । तथा उद्गमो
CALCHEMESSACROCK
॥१८७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org