________________
*SASSROSMSMSROSOMSONAM
उपविशति, इतरथा-यद्यभिमुखो नोपविशति ततोऽवज्ञा-परिभवः कृतो भवति, पृष्ठ्यादि दत्त्वोपविशति ततोऽप्यवज्ञादिकृता दोषा भवंति ॥ | जो पुण हवेज खमओ अतिउच्चाओ व सो बहिं ठाइ । पढमसमुद्दिडो वा सागारियरक्खणहाए ॥ ५६४ ॥
यस्तु पुनःक्षपकोऽर्द्धमासादिना भवेद् अतिश्रान्तो वा प्राघूर्णकादिः स बहिर्मण्डल्यास्तिष्ठति, प्रथमसमुद्दिष्टो वा साधु:शीघ्रतरेण येन भुक्तं स सागारिकरक्षणार्थ बहिस्तावन्मण्डल्यास्तिष्ठति ॥ __ एकेकस्स य पासंमि मल्लयं तत्थ खेलमुग्गाले । कट्ठहिए व छुब्भइ मा लेवकडा भवे वसही ॥५६५॥ | तत्र च साधूनां भुञ्जानानामेकैकस्य साधोः पार्श्वे मल्लकं भवति, तत्र खेलश्लेष्म उद्गालयेत्-तस्मिन् मल्लके श्लेष्मनिष्ठीवनं कुर्वन्ति, तथा तत्र भुञ्जतः कदाचित्कण्टकोऽस्थिखण्डं वा भवति स तत्र क्षिप्यते, अथ तु भुवि क्षिप्यतेऽस्थिकण्टकादि ततो वसतिर्लेपकृता-अनायुक्ता भवति, अतस्तत्परिहारार्थ मल्लकेषु क्षिप्यते । तथाऽमुमपरं भुञ्जानानां विधि प्रतिपादयन्नाहमंडलिभायणभोयण गहणं सोहीय कारणुवरिते। भोयणविही उ एसो भणिओ तेल्लुक्कदंसीहिं ॥ ५६६॥
मण्डली यथारत्नाधिकतया कर्त्तव्या, भाजनानि च पूर्व अहाकडाई भुञ्जन्ति, भोजनं च स्निग्धमधुरं पूर्व भोक्तव्यं, ग्रहणं च पात्रकात् कुक्कुड्यण्डकमात्रं कवलं गृह्णाति, तथा ग्रहणस्यैव शुद्धिर्वक्तव्या, अथवा शुद्धिर्भुञ्जानस्य यथा भवति
Jain Education Treational
For Personal & Private Use Only
www.jainelibrary.org