SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ द्रोणीया वृत्तिः ॥१८॥ उवजीवि अणुवजीवी मंडलिं पुत्ववन्निओ साहू। मंडलिअसमुद्दिसगाण ताण इणमो विहिं वुच्छं ॥५४७॥ ४ मत्स्यवृत्तं तत्र मण्डल्युपजीवी साधुरनुपजीवी च पूर्वमेव द्विविधो व्यावर्णितः साधुरेकः, इदानी बहूनां मण्डल्यामसमुद्दिशकानां नि. ५४२ ५४३ भावयो विधिर्भवति तं वक्ष्ये ॥ ते च कथं मण्डल्यामसमुद्देशका भवन्ति ?, अत आह ग्रासैषणा आगाढजोगवाही निजूढत्तहिआ व पाहुणगा। सेहा सपायछित्ता बाला वुड्डवमाईया ॥५४८॥ | नि. ५४४. l आगाढयोगो-गणियोगः तत्स्था ये ते मण्डली नोपजीवन्ति, 'निजूढ'त्ति अमनोज्ञाः कारणान्तरेण तिष्ठन्ति ते पृथग G५४६ मण्डभुञ्जते, तथाऽऽत्मार्थिकाश्च पृथग् भुञ्जते प्राघूर्णकाच, यतस्तेषां प्रथममेव प्रायोग्यं पर्याप्त्या दीयते, ततस्तेऽप्येकाकिनो ल्युपजीवीभवन्ति, शिक्षका अपि सागारिकत्वात् पृथग भोज्यन्ते, सप्रायश्चित्ताश्च पृथग् भोज्यन्ते, यतस्तेषां शबलं चारित्रं, शबल तरे नि. चरित्रैः सह न भुज्यते, बालवृद्धा अप्यसहिष्णुत्वात्प्रथममेव भुञ्जतेऽतस्तेऽप्येकाकिन इति, एवमाद्या मण्डल्यामसमुद्दि ५४७-५४८ आलोक: शका भवन्ति, आदिग्रहणात्कुष्ठव्याध्याद्युपद्रुता इति ॥ ते च भुञ्जानाः सन्त आलोके भुञ्जते, स चालोको द्विविधो नि.५४९ भवतीत्येतदेवाह दुविहो खलु आलोको दधे भावे य दधि दीवाई। सत्तविहो पुण भाव आलोगं तं परिकहेऽहं ॥५४९॥ द्विविध आलोको-द्रव्यालोको भावालोकश्च, तत्र द्रव्यालोकः प्रदीपादिः, भावविषयः पुनरालोकः सप्तविधः, तं च ॥१८॥ कथयाम्यहं, तत्र भावालोकस्येयं व्युत्पत्तिः-आलोक्यत इत्यालोकः-स्थानदिगादिनिरूपणमित्यर्थः। तं च सप्तविधमपि प्रतिपादयन्नाह Jain Educatioimitemlational For Personal & Private Use Only ww.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy