________________
द्रोणीया
श्रीओघ- गाथां भाष्यकारो व्याख्यानयन्नाह-धर्मकथादिना वा व्याक्षिप्तः कदाचिद् गुरुर्भवति, विकथादिना वा प्रमत्तोऽन्य- 18 आलोचना नियुक्तिः तोऽभिमुखो वा भवति, भुञ्जतोऽपि नालोचनीयं, किं कारणं ?-'अंतरंति अन्तरायं वा भवति यावदालोचनां शृणोति, विधिः नि.
अकारक वा-शीतलं भवति यावदालोचनां शृणोति । तथा नीहारमपि कुर्वतो नालोचनीयं, किं कारणं ?, यत आशङ्कया १४-५१६ वृत्तिः साधुजनितया न कायिकादिर्निर्गच्छति, अथ धारयति ततो मरणं वा भवति । यस्मादेते दोषास्तस्मात्
भा.२६८॥१७६॥
अवक्खित्ताउत्तं वसंतमुवहिअंच नाऊणं । अणुन्नवेत्तु मेहावी आलोएज्जा सुसंजए॥५१५॥ कहणाइ अवक्खित्ते कोहाइ अणाउले तदुवउत्ते । संदिसहत्ति अणुन्नं काऊण विदिन्नमालोए ॥२६८॥ (भा०)
धर्मकथादिनाऽव्याक्षिप्ते गुरौ आलोचयेत् , आयुक्त-उपयोगतत्पर, उपशान्तं' अनाकुलं गुरुं दृष्ट्वा उपस्थित उद्यतंच ज्ञात्वा, एवंविधं गुरुमनुज्ञाप्य मेधावी आलोचयेत् 'सुसंयतः' साधुः । इदानीमेतामेव गाथां व्याख्यानयन भाष्यकृदाह-धर्मकथादिनाऽव्याक्षिप्ते क्रोधादिभिरनाकुले तदुपयुक्ते-भिक्षालोचनोपयुक्ते च 'संदिसहत्ति अणुन्नं काऊण' संदिशत आलोचयामीत्येवमनुज्ञां कृत्वा-मार्गयित्वेत्यर्थः, 'विदिण्णे'त्ति आचार्येण विदिन्नायामनुज्ञायां भणत इत्येवंलक्षणायां तत आलोचयेत् । तेन च साधुनाऽऽलोचयता एतानि वर्जनीयानि
॥१७६॥ नदं वलं चलं भासं मयं तह ढहरं च वजेजा। आलोएज सुविहिओ हत्थं मत्तं च वावारं ॥५१६ ॥ दारं ॥
करपाय भमुहिसीसऽच्छिउट्ठिमाईहि नट्टि नाम । वलणं हत्थसरीरे चलणं काए य भावे य ॥२६९॥ (भा०) दगारत्थियभासाओ य वजए मूय ढहुरं च सरं । आलोए वावारं संसहियरे व करमत्ते ॥ २७० ॥ (भा०)
ORGANISHRA
Jain Educatio
n
al
For Personal & Private Use Only
N
inelibrary.org