SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ चिंतेह एवमेव, ततश्च प्रतिसेवनाया अनुकूलम् , आलोचनायामप्यनुकूलमेव, यतः प्रथम लघुको दोष आलोच्यते पुनर्चहत्तरः पुनर्बहत्तम इत्येष प्रथमभङ्गकः, अण्णो पडिसेवणाए अणुकूलो न उण विअडणाए, एतदुक्कं भवति-आसेविअं पढम वडु पुणोलहुअं पुणो वई पुणो वड्डयर,चिंतेइ एवमेव,ततश्च प्रतिसेवनाया अनुकूलं नत्वालोचनायाः, यतस्तत्र प्रथम लघुतर आलोच्यते पुनर्वृहत्तरःपुगवृहत्तम इत्येष द्वितीयः, अण्णोपडिसेवणाए नाणुकूलो आलोयणाए पुण अणुकूलो,एतदुक्तं भवतिअडवियड्डा पडिसेविआ चिंतेइ पुण आलोयणाणुकूलेणं,एष तइओ भंगो, अण्णे उण पडिसेवणाएवि अणणुकूलो आलोयणाएवि अणकूलो, एतदुक्तं भवति-पढम बड्डो पडिसेविओ पुणो लहुओ पुणो वड्डो वड्डयरो,चिंतेइ पुण जं जहा संभरह,पढमं वडो पुणो लहुओ पुणो बड्डो पुणो वड्डयरो, एवं अडवियहूं चिंतंतस्स ण पडिसेवणाणुकूलो णालोयणायकूलो, एस चउत्थो, एसो य वजेयवो । इदानीममुमेवार्थ गाथाढेनोपसंहरन्नाह-'पडिसेववियडणाए होंति एत्थंपि चउभंगा' इदं व्याख्यातमेवेति । इदानी सामुदानिकानतिचारानालोचयति यदि व्याक्षेपादिरहितो गुरुर्भवति, अथ व्याक्षिप्तो गुरुभवति तदा नालोचयति, एतदेवाह वक्खित्तपराहुत्ते पमत्ते मा कयाह आलोए । आहारं च करेंतो नीहारं वा जइ करेइ ॥ ५१४ ॥ कहणाईवक्खित्ते विकहाइ पमत्त अन्नओ व मुहे । अंतरमकारए वा नीहारे संक मरणं वा ॥२६७॥ (भा०) ब्याक्षिप्तो धर्मकथनादिना स्वाध्यायेन, 'पराहुत्तो'त्ति पराङ्मुखः पराभिमुख इत्यर्थः, प्रमत्त इति विकथयति, एवंविधे गुरौ न कदाचिदालोचयेत्, तथाऽऽहारं कुर्वति सति, तथा नीहारं वा यदि करोति ततो नालोचयति । इदानीमेतामेव ALCARRARASSICALCAIPAJAR Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy