________________
भा.
श्रीओषनियुक्ति द्रोणीया वृत्तिः
SALESEA
॥१७५॥
द्रवेऽपिनोत्सारयति कायोत्सर्ग, अथवा व्युत्सृष्टदेहो दिव्योपसर्गेष्यपि न कायोत्सर्गभङ्गं करोति, त्यक्तदेहोऽक्षिमलदपिका
कायिका मपि नापनयति, स एवंविधा कायोत्सर्ग कुर्यात्। इदानीमेनामेव गाथां भाष्यकारो व्याख्यानयन्नाह
२६४-२६५ चउरंगुलमप्पत्तं जाणुगहेहा छिवोवरि नाहिं । उभओ कोप्परधरिअं करेज पट्टच पडलं वा ॥ २६६॥ (भा०)
नि. ५१० पुबुदिडे ठाणे ठाउं चउरंगुलंतरं काउं । मुहपोत्ति उज्जुहत्थे वाममि य पायपुंछणयं ॥५११॥ टूि कायोत्सर्गकाउस्सग्गंमि ठिओ चिंते समुयाणिए अईआरे । जा निग्गमप्पवेसो तत्थ उ दोसे मणे कुज्जा ॥५१२॥ श्वभा.२६६
चतुर्भिरङ्गलैरधो जानुनी अप्राप्तश्चोलपट्टको यथा भवति तथा नाभिं चोपरि चतुर्भिरजुलैर्यथा न स्पृशति, उभयतो- नि. ५११बाहुकूपराभ्यां धृतं करोति 'पट्टक' चोलपट्टकं पडलं वा उभयकूर्परधृतं करोति, यदा चोलपट्टकः सच्छिद्रो भवति तदा ५१२आलो पटलं गृह्णाति । पूर्वोद्दिष्टमेव कायोत्सर्गस्थानं तत्र स्थित्वा, तथा पादस्य चान्तरं चतुरङ्गुलं कृत्वा मुखवस्त्रिकां च दक्षिण
चनविधिः हस्ते कृत्वा वामहस्ते पादपुञ्छनकं-रजोहरणं कृत्वा कायोत्सर्गेण तिष्ठति । पुनश्च कायोत्सर्गेण व्यवस्थितश्चिन्तयेत् 'सामु
| नि. ५१३ दानिकानतिचारान्' भिक्षातिचारानित्यर्थः, कस्मादारभ्य चिन्तयत्यतिचारान् ?-निर्गमादारभ्य यावत्प्रवेशो वसती जातः, अस्मिन्नन्तराले तत्र दोषा ये जातास्तान् 'मनसि करोति' स्थापयति चेतसि ॥
ते उ पडिसेवणाए अणुलोमा होति वियडणाए य । पडिसेववियडणाए एत्थ उ चउरो भवे भंगा ॥५१३॥8॥१७॥ PL तांश्चातिचारान् प्रतिसेवनानुलोम्येन-यथैव प्रतिसेवितास्तेनैवानुक्रमेण कदाचिच्चिन्तयति, तथा 'वियडणाए'त्ति।
विकटना-आलोचना तस्यां चानुलोमानेव चिन्तयति, एतदुक्तं भवति-पढम लहुओ दोसो पडिसेविओ पुणो वड्डो वड्यरो,
SOST
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org