________________
श्रीओषनिर्युक्तिः द्रोणीया वृत्तिः
॥१७३॥
Jain Education
सुन्नघरदेउले वा असई य उवस्सयस्स वा दारे । संसत्तकंटगाई सोहेउमुवस्सगं पविसे ॥ ५०३ ॥
एवं साधुरुद्गमोत्पादनैषणाभिर्द्विचत्वारिंशदपराधा भवन्ति तैः समुदानं भैक्षं 'शोधयित्वा' विविच्य ततः 'पडुप्पन्ने' लब्धे सति भक्तादौ वसतिं प्रयाति । इदानीं तद्भक्तं गृहीतं सच्छोधयित्वा वसतिं प्रविशति, केषु स्थानेषु ?, अत आह— गृहीत्वा भक्तमुपाश्रयाभिमुखो व्रजेत्, शून्यगृहे तद्भक्तं प्रत्युपेक्ष्य ततो वसतिं प्रविशति, तदभावे देवकुले वा, 'असई य' गृहादीनामभावे उपाश्रयद्वारे संसक्तं त्रसैः कण्टकैर्वा यद्व्याप्तं तत् शोधयित्वा - प्रोज्झ्य संसक्तादिभक्तं तत उपाश्रयं प्रविशति । एवं तस्य प्रत्युपेक्ष्यमाणस्य कदाचित्संसक्तं भवति तत्र किं करोतीत्यत आह
संसत्तं तत्तोचिअ परिद्ववेत्ता पुणो दवं गिण्हे । कारण मत्तय गहिअं पडिग्गहे छोड पविसणया ॥ ५०४ ॥
यदि तत्र संसक्तं भक्तं पानकं वा भवेत्ततस्तस्मादेव स्थानात्प्रतिस्थाप्य पुनरप्यन्यद्रवं गृह्णाति तथा ग्लानादिकारणेन च मात्रके यद्गृहीतमासीत्तत्पत हे प्रक्षिप्य प्रविशति, यतस्तस्य साधुभिराख्यातं यदुत ग्लानस्यान्यल्लब्धमतो निष्कारणमात्रकोपयोगं परिहरन् पतन हे प्रक्षिप्य प्रविशति, निष्कारणमात्रकोपयोगे च प्रमादी भवति । एवमसौ परिशुद्धे सति भक्ते प्रविशति उपाश्रयं । अथाशुद्धं भवति ततः परिष्ठाप्य किं करोतीत्यत आह
onal
गाय कालभाणे पहुचमाणे हवंति भंगट्ठा। काले अपहृप्पंते नियन्तई सेसए भयणा ॥ ५०५ ॥ यदा ग्रामः पर्यायते कालश्च यदा पर्याप्यते भाजनं च पर्याप्यते एवमस्मिंस्त्रये पर्याप्यमाणे सति पदत्रयनिष्पन्ना अष्टौ
For Personal & Private Use Only
भावद्वारोप संहारः नि. ४९९-५०१
गृहीतभक्तस्य प्रवेशविधिः नि. ५०२-५०५
| ॥१७३॥
@nelibrary.org