________________
श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः
॥ १७२॥
प्रशस्तश्च, एवं लोकोत्तरोऽपि । तत्रोदाहरणमुच्यते - एगंमि सण्णिवेसे दो भाउया वणिया, ते य परोप्परं विरिक्का, तत्थ एगो गामे गंतूण करिसणं करेइ, अण्णोवि तहेव, तत्थ एक्कस्स सुमहिला अण्णस्स दुम्महिला, जा सा दुम्महिला सा गोसे उट्टिया महोदगदंतपक्खालणअद्दागफलिहमाईहिं मंडती अच्छइ, कम्मारगाईणं न किंचि जोगक्खेमं वहइ, कल्लेउयं च करेइ, अण्णस्स य जा सा महिला कम्मारमाईणं जोगक्खेमं वहइ अप्पणो य सकज्जं मंडणादि करेइ, तत्थ जा सा अप्पणो चैव मंडणे लग्गा अच्छइ तीए अचिरेण कालेणं परिक्खीणं घरं, इयरीए घणघण्णेणं घरं समिद्धं जायं । एवं च जो साहू वण्णहेडं रूवहेडं वा आहारं आहारेइ, नवि आयरिए गवि बालवुडगिलाणदुबले पडियग्गति अप्पणो य गहाय पज्जत्तं नियत्तइ, एवं सो अप्पपोसओ, जहा सा चुक्का हिरण्णाईणं एवं सोवि निज्जरालाभो तस्स चुकिहिह, पसत्थो इमो जो णो वण्णहेडं रूवहेडं वा आहारं आहारेइ, बालाईणं दाडं पच्छा आहारेइ, सो नाणदंसणचरित्ताणं आभागी भवति । एवं पसत्थेण भावेणं आहारेयबो सो पिंडो । इदानीमेनमेवार्थं गाथाभिरुपसंहरन्नाह
सज्झिलगा दो वणिया गामं गंतॄण करिसणारंभो । एगस्स देहमंडणबाउसिआ भारिया अलसा ॥। ४९५ ॥ मुहधोवण दंतवणं अहागाईण कल्ल आवासं । पुण्हकरणमप्पण उक्कोसयरं च मज्झण्हे ॥ ४९६ ॥ तणकट्ठहारगाणं न देह न य दासपेसवग्गस्स । न य पेसणे निउंजइ पलाणि हिय हाणि गेहस्स ॥ ४९७ ॥ बिइयस्स पेसवरगं वावारे अन्नपेसणे कम्मे । काले देहाहारं सयं च उवजीवई इही ॥ ४९८ ॥
सुगमाः नवरं 'बाउसिआ' विसणसीला ॥ मुखधावनं करोति, तथा 'कल्लति कल्यपूपकम् आवश्यकं पूर्वाहे
Jain Education International
For Personal & Private Use Only
भावप्राश
स्त्यतरद्वार नि. ४९४
४९८ भ्रातृद्वय
स्य वधूद्वयं
दृष्टान्तः
॥ १७२ ॥
www.jainelibrary.org