________________
वामस्य हेमन्ते चतुर्पु भागेषु शुष्केषु सत्सु ग्रहणं, तथा तस्यैव मध्यमस्य वर्षाकाले पञ्चसु भागेषु शुष्केषु सत्सु भिक्षाग्रहणं
कर्तव्यं, तथा वृद्धपुरुषस्योष्णकाले चतुएं भागेषु शुष्केषु सत्सु ग्रहणं कर्त्तव्यं, तस्यैव वृद्धस्य हेमन्ते पञ्चसु भागेषु शुष्केषु ग्रहणं, तस्यैव वृद्धस्य वर्षाकाले षट्सु भागेषु शुष्केषु भिक्षाग्रहणं कर्त्तव्यं । नपुंसकस्य पुनस्त्रिभागेष्वारब्धं सप्तमभागेषु संतिष्ठते, एतदुक्तं भवति-सर्वस्मिन् हस्ते शुष्के सति ग्रहणं कर्त्तव्यं भवति, तत्र चेयं भावना-तरुणनपुंसकस्योष्णकाले त्रिषु भागेषु शुष्केषु भिक्षाग्रहणं कल्पते, तस्यैव तरुणनपुंसकस्य हेमन्तकाले चतुर्ष भागेषु शुष्केषु भिक्षाग्रहणं कर्त्तव्यं, तस्यैव वर्षाकाले पञ्चसु भागेषु शुष्केषु ग्रहणं, मध्यमस्य नपुंसकस्योष्णकाले चतुर्यु भागेषु शुष्केषु ग्रहणं, तस्यैव च हेमन्तकाले पञ्चसु भागेषु शुष्केषु ग्रहणं, तस्यैव च वर्षाकाले षट्सु भागेषु शुष्केषु ग्रहणं, वृद्धनपुंसकस्योष्णकाले पञ्चसु भागेषुद्र शुष्केषु ग्रहणं, तस्यैव हेमन्तकाले षट्सु भागेषु शुष्केषु भिक्षाग्रहणं, तस्यैव वृद्धनपुंसकस्य वर्षाकाले सप्तस्वपि सप्तभागेषु शुष्केषु भिक्षाग्रहणं कर्त्तव्यमिति । एवमेकैकवृद्ध्या ग्रहणमुक्तं, पश्चानुपूर्ध्या तु एकैकभागहान्या भिक्षाग्रहणं वेदितव्यं, तच्चैवं-स्थविरनपुंसकस्य वर्षाकाले सप्तभिरपि हस्तभागैः शुष्कैर्गृह्यते भिक्षा, तस्यैव शीतकाले पडि गैः शुष्कैगृह्यते, तस्यैवोष्णकाले पञ्चभिर्भागैः शुष्कर्गृह्यते, एवमनया हान्या तावन्नेतव्यं यावत्तरुणी स्त्रीति । उक्तं त्रिविधद्वार, भावद्वारप्रतिपादनायाहदुविहो य होइ भावो लोइयलोउत्तरो समासेणं । एकिक्कोवि य दुविहो पसत्थओ अप्पसत्थो य ॥ ४९४ ॥ द्विविधो भवति भावः-लौकिको लोकोत्तरश्चेति, समासतः पुनरेकैको द्विविधः-प्रशस्तोऽप्रशस्तश्च, लौकिकः प्रशस्तोs
MARRORAONGREGAORAK
dain Education
a
l
For Personal & Private Use Only
NAlbelibrary.org