________________
श्रीओघनियुक्तिः
द्रोणीया
वृत्तिः
॥१७॥
ARRC
यावता कालेन असावुन्नतप्रदेशः शोषमुपगतस्तावता कालेन इतरे निम्नप्रदेशाः सार्दा अपि अचित्ताः संजाताः अतः
पुरःकर्मादि कल्पते भिक्षाग्रहणं, हेमन्तकाले तस्या एव तरुण्या द्वयोः सप्तमभागयोः शुष्कयोः सतोर्भिक्षाग्रहणं भवेदिति, तस्या एव
विध्यं नि.
13/४८९-४९३ तरुण्या वर्षाकाले त्रिषु सप्तभागेषु शुष्केषु सत्सु भिक्षाग्रहणं भवति ।
एमेव मज्झिमाए आढत्तं दोसु ठायए चउसु । तिसु आढत्तं थेरी नवरि हाणेसु पंचसु उ ॥ ४९२॥ । एवमेव मध्यमायाः स्त्रिया उष्णकाले द्वयोर्भागयोः प्रारब्धं चतुर्ष भागेषु संतिष्ठते, एतदुक्तं भवति-मध्यमायाः स्त्रिया उष्णकाले द्वयोः सप्तभागयोः शुष्कयोः सतोहणं भवति, तथा तस्या एव मध्यमायाः स्त्रिया हेमन्ते काले त्रिषु सप्तभागेषु शुष्केषु सत्सु ग्रहणं भवति, तस्या एव च मध्यमस्त्रिया वर्षाकाले चतुर्ष सप्तभागेषु शुष्केषु सत्सु भिक्षाग्रहणं कर्त्तव्यं, एवं स्थविराया अपि उष्णकाले त्रिषु भागेषु प्रारब्धं पञ्चसु भागेषु संतिष्ठते, एतदुक्तं भवति-उष्णकाले स्थविर्या स्त्रिषु सप्तभागेषु शुष्केषु सत्सु ग्रहणं भवति, तथा तस्या एव स्थविर्या हेमन्तकाले चतुषु सप्तभागेषु शुष्केषु सत्सु भिक्षाग्रहणं कर्त्तव्यं, तस्या एव वर्षाकाले पञ्चसु सप्तभागेषु शुष्केषु सत्सु भिक्षाग्रहणं कर्त्तव्यम् । एमेव होइ पुरिसो दुगाइछट्ठाण पजवसिएसुं । अपुमं तु तिभागाइं सत्तमभागे अवसिते उ ॥ ४९३ ॥
एवमेव पुरुषस्य द्वयोर्भागयोः प्रारब्धं पदस्थानपर्यवसितेषु भागेषु संतिष्ठते, एतदुक्तं भवति-तरुणपुरुषस्योष्णकाले ॥१७॥ |भागद्वये शुष्के सति गृह्यते, तथा तस्यैव तरुणस्य शीतकाले त्रिषु भागेषु शुष्केषु सत्सु भिक्षा गृह्यते, तथा तस्यैव तरुणस्य वर्षाकाले चतुर्यु भागेषु शुष्केषु सत्सु ग्रहणं, तथा मध्यमपुरुषस्योष्णकाले त्रिषु भागेषु शुष्केषु सत्सु ग्रहणं, तस्यैव मध्य
SASOISSSSSSSS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org