________________
श्रीओष
द्रोणीया
गुरुकद्वारं भा. २६१ पुर:कमादि त्रैविध्य नि. ४८३-४८८
वृत्तिः
॥१७॥
__न केवलं कालादयस्त्रिविधाः यदपि तत्पुरःकर्मादि तदपि त्रिविधं, तद्यथा-पुरःकर्म उदकाई सस्निग्धं चेति, तत्पुनरेकैकं त्रिविधं-सचित्ताचित्तमिश्रभेदभिन्नं भवति, एतदुक्तं भवति-यत्पुरःकर्म तत्सचित्तमचित्तं मिश्रं चेति, यदपि उदका तदपि सचित्तमचित्तं मिश्रं चेति, यदपि सस्निग्धं तदपि सचित्तमचित्तं मिश्रं चेति । इदानीं यत्तदुक्तं पुरःकर्मादित्रितयं तत्राद्यद्वयस्य प्रतिषेधं कुर्वन्नाह
आइदुवे पडिसेहो पुरओ कय जंतु तं पुरेकम्मं । उदउल्लबिंदुसहिअं ससणिढे मग्गणा होइ ॥ ४८६॥ __ आद्यद्वितयस्य पुरतः कर्मण उदकास्य च प्रतिषेधो द्रष्टव्यः, यतस्ताभ्यां सदोषत्वान्नैव व्यवहार इति । इदानीं पुरः| कर्मादीनां लक्षणप्रतिपादनायाह-पुरओकय जंतु तं पुरेकम्म' भिक्षायाः पुरतः-प्रथममेव यत्कृतं कर्म-कडुच्छुकादिप्रक्षालनादि तत्पुरःकर्माभिधीयते, उदकाई पुनरुच्यते यद्विन्दुसहितं भाजनादि गलद्विन्दुरित्यर्थः, सस्निग्धं पुनरुच्यते यद्विन्दुरहितमात्रं, तत्रेह सस्निग्धे 'मार्गणा' अन्वेषणा कर्त्तव्या यतः सस्निग्धे हस्तादौ ग्रहणं भविष्यत्यपि ॥
ससिणिर्मोपि य तिविहं सच्चित्ताचित्तमीसगं चेव । अचित्तं पुण ठप्पं अहिगारो मीससच्चित्ते ॥ ४८७॥ यत्तत्सस्निग्धं तत्त्रिविधं-सचित्तमचित्तं मिश्रं चेति, तत्राचित्तं स्थाप्यं यतस्तत्राचित्तसस्निग्धे ग्रहणं क्रियत एव न तत्र निरूपणा, अधिकारः पुनः-निरूपणं मिश्रसचित्तयोः कर्त्तव्यं । इदानीं मिश्रसच्चित्तसस्निग्धे हस्ते सति ग्रहणविधि प्रतिपादयन्नाह
पवाण किंचि अवाणमेव किंचिच्च होअणुवाणं । पाएण हि यं (त) सर्व एककहाणीय वुही य ॥४८८॥
CACCECCASEANSALAMAAR
॥१७॥
Jain Educati
o nal
For Personal & Private Use Only
A
nelibrary.org