SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ श्रीओष द्रोणीया गुरुकद्वारं भा. २६१ पुर:कमादि त्रैविध्य नि. ४८३-४८८ वृत्तिः ॥१७॥ __न केवलं कालादयस्त्रिविधाः यदपि तत्पुरःकर्मादि तदपि त्रिविधं, तद्यथा-पुरःकर्म उदकाई सस्निग्धं चेति, तत्पुनरेकैकं त्रिविधं-सचित्ताचित्तमिश्रभेदभिन्नं भवति, एतदुक्तं भवति-यत्पुरःकर्म तत्सचित्तमचित्तं मिश्रं चेति, यदपि उदका तदपि सचित्तमचित्तं मिश्रं चेति, यदपि सस्निग्धं तदपि सचित्तमचित्तं मिश्रं चेति । इदानीं यत्तदुक्तं पुरःकर्मादित्रितयं तत्राद्यद्वयस्य प्रतिषेधं कुर्वन्नाह आइदुवे पडिसेहो पुरओ कय जंतु तं पुरेकम्मं । उदउल्लबिंदुसहिअं ससणिढे मग्गणा होइ ॥ ४८६॥ __ आद्यद्वितयस्य पुरतः कर्मण उदकास्य च प्रतिषेधो द्रष्टव्यः, यतस्ताभ्यां सदोषत्वान्नैव व्यवहार इति । इदानीं पुरः| कर्मादीनां लक्षणप्रतिपादनायाह-पुरओकय जंतु तं पुरेकम्म' भिक्षायाः पुरतः-प्रथममेव यत्कृतं कर्म-कडुच्छुकादिप्रक्षालनादि तत्पुरःकर्माभिधीयते, उदकाई पुनरुच्यते यद्विन्दुसहितं भाजनादि गलद्विन्दुरित्यर्थः, सस्निग्धं पुनरुच्यते यद्विन्दुरहितमात्रं, तत्रेह सस्निग्धे 'मार्गणा' अन्वेषणा कर्त्तव्या यतः सस्निग्धे हस्तादौ ग्रहणं भविष्यत्यपि ॥ ससिणिर्मोपि य तिविहं सच्चित्ताचित्तमीसगं चेव । अचित्तं पुण ठप्पं अहिगारो मीससच्चित्ते ॥ ४८७॥ यत्तत्सस्निग्धं तत्त्रिविधं-सचित्तमचित्तं मिश्रं चेति, तत्राचित्तं स्थाप्यं यतस्तत्राचित्तसस्निग्धे ग्रहणं क्रियत एव न तत्र निरूपणा, अधिकारः पुनः-निरूपणं मिश्रसचित्तयोः कर्त्तव्यं । इदानीं मिश्रसच्चित्तसस्निग्धे हस्ते सति ग्रहणविधि प्रतिपादयन्नाह पवाण किंचि अवाणमेव किंचिच्च होअणुवाणं । पाएण हि यं (त) सर्व एककहाणीय वुही य ॥४८८॥ CACCECCASEANSALAMAAR ॥१७॥ Jain Educati o nal For Personal & Private Use Only A nelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy