________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥१६॥
सुल कयं, आणेहि कुसिणं दधिदुद्धादि, सा भणइ-दिण्णं, सुदु कयं, कंजिअं आणेहि, चेडी भणइ-तंपि दिन्नं, एत्थ सा|
से अव्यक्ताप्रभद्दिगा रुष्ट्ठा भण्णति-कीस सवं देहि ?, चेडी भणइ-सो मग्गइ, सा भणइ-चेडरूवं परिभविऊण सर्व घेत्तूण गओ, भ्वादिव्यागया आयरियस्स पासं, तत्थ खिंसति-एस चारभडो इव सवं सर्व घेत्तूण आगओ, तत्थवि आयरिएणं तीए पुरओ चेच ख्या भा. तस्स सर्व उवकरणं अदक्खेयवं, एते दोसा अबत्तगहत्थाओ गहणे । दारं । इदानीं अप्रभुद्वारमुच्यते
२४१-२४४ अप्पभु भयगाईया उभएगतरे पदोस पहु कुजा । थेरे चलंत पडणं अप्पनुदोसा य ते चेव ॥ २४२॥ (भा०) ___ अप्रभवो-भृतकादयस्तेषां हस्ताद्भिक्षा न ग्राह्या, यतः 'उभयोः' प्रव्रजितकभृतकयोः प्रद्वेषं कुर्यात्, एकतरस्य वाप्रवजितस्य भृतकस्य वोपरि प्रद्वेषं कुर्यात् प्रभुः, द्वारं । इदानीं स्थविरद्वारमुच्यते-स्थविरस्यापि हस्तादिक्षा न ग्राह्या, यतस्तस्य चलतः-कम्पमानस्य पतनं भवति, अप्रभुदोषाश्च त एव भवन्ति, एतदुक्तं भवति-स्थविरः प्रायेणाप्रभुर्भवति परिभूतत्वादिति । द्वारं । इदानीं पण्डकद्वारमुच्यतेआयपरोभयदोसा अभिक्खगहणंमि खुब्भण नपुंसे । लोगदुगुंछा संका एरिसगा नूणमेतेऽवि ॥२४३॥ (भा०)
नपुंसकान्न गृह्यते यत आत्मनः परत उभयतश्च दोषाः संभवन्ति, आत्मशब्देन साधुर्गृह्यते, ततः को दोषः ?, क्षोभणं स्यात् बहुमोहनपुंसकदर्शनेऽभीक्ष्णं, तत्र भिक्षाग्रहणे च तद्वा क्षुभ्येत अभीक्ष्णं साधुदश दिना, उभयकृतो वा दोषः, ॥१६३॥ लोकश्च जुगुप्सते शंकते च, नूनमेतेऽपि नपुंसकानीति । द्वारं । मत्तद्वारमाहअवयास भाणभेदो वमणं असुइत्ति लोगउड्डाहो । खेत्ते य दित्तचित्ते जकूखाइहे य दोसा उ ॥२४४॥ (भा०)
LOCALAMASSACASSESASAR
Jain Education thermonal
For Personal & Private Use Only
inwww.jainelibrary.org