________________
AESARKESARSESAKAL
यथा मत्तुल्यो नास्तीति, तथा यक्षाविष्टः' पिशाचगृहीतः करच्छिन्नः चरणच्छिन्नः अन्धश्च निगडितश्च यः, त्वग्दोषः-कुष्ठीयः। तथा गुर्विण्या हस्तात् तथा बालवत्सा-शिशुपालिका या, कण्डन्ती ब्रीह्यादि,तथा पिषन्ती गोधूमादि,तथा भर्जयन्ती यवधान्यादि, तथा केषाश्चित्पाठो भुञ्जन्ती, तथा कर्त्तयन्ती सूत्रं, पिञ्जयन्ती रुतं, एतेभ्यो गाथाद्वयोपन्यस्तेभ्यो दातृभ्योऽव्यक्ता-15 दिभ्यः पिञ्जयन्तीपर्यन्तेभ्यो हस्तान्न ग्राह्या भिक्षा, 'भइय'त्ति भजना विकल्पनाऽत्र कर्त्तव्या, एतदुक्तं भवति-कदाचिदे-11 तेभ्योऽव्यक्तादिभ्यः पिञ्जयन्तीपर्यन्तेभ्यो दातृभ्यो हस्ताद् गृह्यते कदाचित् न गृह्णात्यपि, 'दगमाइणो दोसा' एतेषु भुञ्जानादिदातृषु आचमनोदकप्रोज्झनदोषः, अव्यक्तादिष्वनेके उपघातादयः। प्रतिद्वारगाथाद्वयमेतत् , इदानीं भाष्यकारः प्रतिपदं व्याख्यानयति, तत्राद्यावयवप्रतिपादनायाह
कप्पढिगअप्पाहणदिन्ने अन्नोऽन्नगहणपज्जतं । खंतियमग्गणदिन्नं उड्डाहपदोसचारभडा ॥ २४१ ॥ (भा०) । तत्थ अवत्तो भण्णइ जाव अट्ठवरिसो जाओ तस्स हत्थाउ न गिव्हियवं, को दोसो ?, इमो-एगा भद्दिगा सा छेत्तं गया तए डहरगा चेडीसंदिसिज्जइ,जहा जदि एज पबइयगो तस्स भिक्खं देजाहि, तओ ताए गयाए आगओ भिक्खावेलाए पबइयगो, ताहे तेण सा चेडी भण्णइ-कहिं तुह अंबा गया ?, सा भणइ-छेत्तं, सो भणइ-आणेहि भिक्खं, ताहे ताए कूरो दिण्णो, ताहे सो अण्णाणिवि जेमणाणि मग्गइ, ताहे सबं दिण्णं खीरं दहिं तकं, तओ चेव चउत्थरसिअं, तेणवि सर्व गहेऊण पज्जत्तं काऊण निग्गओ, सा भद्दिगा आगया अवरण्हे ताहे खंतिया जेमणं मग्गइ, सा चेडी भणइ-पवइयगस्स मए दिण्णं, साभणइ-सुल कयं, कूरं आणेहि जेमेमि, सा भणति-दिण्णो पवइयस्स, सा भणइ
श्री०२८
Jain Education.id
For Personal & Private Use Only
www.jainelibrary.org