SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः ॥१६०॥ सोऊण कोंकणस्स य साहू वयणं इमं विचिंतेइ । गविसणविहिए निउणं जह भणिअं सङ्घदंसीहिं ॥ २३५ ॥ ( भा० ) गविसणगहण कुडंगं नाऊण मुणी उ मुणियपरमत्थो । आह डरक्खण हेडं उवउंजइ भावओ निउणं ॥ २३६॥ (भा० ) उक्कोसदवखेत्तं च अरण्णं कालओ निदाहो उ । भावे हट्टपहट्ठो हिट्ठा उवरिं च उवओगो ॥ २३७ ॥ ( भा० ) दहूण तस्स रूवं अच्छिनिवेसं च पायनिक्खेवं । उवउंजिऊण पुषिं गुज्झिगमिणमोति वज्जेइ ॥ २३८॥ ( भा० ) गवेषणा गहनमेव गह्वरमित्यर्थः तज्ज्ञात्वा मुनिः ॥ उत्कृष्टमेतद्रव्यं काञ्जिकं सुरभि क्षेत्रतोऽरण्ये कुतोऽस्य सम्भवः ?, शेषं सुगमं ॥ दृष्ट्वा च 'तस्य' देवस्य रूपं वर्जयतीति संबन्धः । इदानीं भाष्यकार एव वयरस्वामिकथानकमुपसंहरन्नाह - सत्ताहवद्दले पुवसंगई वणियविरूववक्खडणं । आमंतण खुड्ड गुरू अणुनवनं बिंदु उवओगो ॥ २३९ ॥ (भा०) सप्ताहवर्दले पूर्वसङ्गतिकदेवो विरूपरूपं - अनेकप्रकारं उवक्खडित्ता आमन्त्रणं क्षुल्लस्य कृतवान्, गुरुणा चानुज्ञातः प्रवृत्तश्च पुनश्च बिन्दुपतनात्स्थितो, देवेन चोपसंहरितं, पुनश्च वयरस्वामिना उपयोगो दत्तः । एसा गवसणविही कहिया भे धीरपुरिसपन्नत्ता । गहणेसणंपि एतो वोच्छं अप्पक्खरमहत्थं ॥ ४५७ ॥ सुगम ॥ तत्र यदुक्तं 'इत ऊर्द्ध ग्रहणैषणां वक्ष्ये' इति, तत्प्रतिपादयन्नाह - नामं ठेवणादविए भावे गहणेसणा मुणेयचा । दवे वानरजूहं भावंमि य ठाणमाईणि ॥ ४५८ ॥ arsat ग्रहणैषणा सा चउबिहा - नामग्रहणैपणा स्थापनाग्रहणैषणा द्रव्यग्रहणैषणा भावग्रहणैषणा च ज्ञेया, नामग्रहणै Jain Education onal For Personal & Private Use Only भावगणेषणायां धर्मकचिवैरस्वा मिनौ नि. ४५६ भा. २३२-२३९ उपसंहारः नि. ४५७ द्रव्यग्रहणै पणायां वानरकूलं नि. ४५८ ॥१६०॥ anelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy