SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ पणा सुगमा, तत्र स्थापनाग्रहणैषणा द्विविधा - सद्भावस्थापनाग्रहणैषणा चित्रकर्मणि साधुर्ग्रहणैषणां कुर्वन् दर्श्यते, अस| द्वावस्था पनाग्रहणैपणाऽक्षादिषु तत्र द्रव्यग्रहणैषणा आगमतो नोआगमतश्च, आगमतो ग्रहणै णापदार्थज्ञः तत्र चानुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरे तथा ज्ञशरीर भव्यशरीरव्यतिरिक्तद्रव्यग्रहणैषणायां वानरयूथं, भावग्रहणैषणायां तु स्थानादीनि भवन्ति, एतदुक्तं भवति - भावग्रहणैषणां कुर्वन् विवक्षिते स्थाने तिष्ठति, दातृप्रभृतीनि च परीक्षते भावग्रहणैषणायां तत्र द्रव्यग्रहणैषणायामिदमाख्यानकम् — एकं वर्ण तत्थ वानरजूहं परिवसइ, कालेण य तं परिसडियपंडुपत्तं जायं, उन्हकाले ताहे जूहवई भनइ- अण्णं वणं गच्छामो, तत्थ तेसिं जूहवई अण्णवणपरिकखणत्थं दुन्नि व तिण्णि व पंच व सत्तव पयट्टइ, वच्च ह वणंतरे जोएह, ताहे गया एगं वणसंडं पासंति पउरफलपुष्पं, तस्स वणस्स मज्झे एगो महद्दहो, तं दण हट्ठतुट्ठा गया जूहवइणो साहंति ताहे जूहवई सबेसिं समं आगओ, ताहे तं वर्ण रुक्खेण रुक्खं पलोएइ, ताहे तं वणं सुद्धं, तेण भणिया- खायह वणफलाई, जाहे ते तत्थ धाया ताहे पाणियं गया, ताहे सो जूहवई दहस्स परिपेरंतेहिं पलोएइ जाव ओयरंताणि पयानि दीसंति नीसरंताणि न दीसंति, ताहे भणइएस दहो सावाओ ता मा एत्थ तीरट्ठिया मज्झे वा उपरि य पाणियं पियह किं तु नालेण पियह, तत्थ जेहिं सुयं तस्स वयणं ते पुप्फफलाणं आभागिणो जाया, एवं चेव आयरिओ ताणं साहूणं आहाकम्मुद्दे सियाणि समोसरणण्हवणाइसु परिहरावेइ उवाएण फासूयं गिण्हावेइ जहा न छलिज्जंति आहाकम्माइणा तहा करेइ, तत्थ पुत्रकयाणि खीरदहिघयाईणि तारिसाणि गिण्हावेइ अकयाकारियासंकप्पियाणि, तत्थ जे आयरियाणं वयणं सुणंति ते परिहरंति ते अचिरेणं .. Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600243
Book TitleOghniryukti
Original Sutra AuthorDronacharya
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy